Fundstellen

ÅK, 1, 25, 18.1
  rasena sāraṇāyantre tadīyā gulikā kṛtā /Kontext
ÅK, 2, 1, 219.3
  tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ /Kontext
RArṇ, 10, 27.2
  sāraṇāyantrayogena badhyate sārito rasaḥ //Kontext
RArṇ, 11, 96.1
  sāraṇāyantramadhyasthaṃ tenaiva saha sārayet /Kontext
RArṇ, 16, 60.2
  sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ //Kontext
RCūM, 4, 20.2
  rasena sāraṇāyantre tadīyā guṭikā kṛtā //Kontext
RRÅ, V.kh., 12, 13.1
  jāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam /Kontext
RRÅ, V.kh., 12, 15.2
  pūrvavat sāraṇāyantre bījena dviguṇena vai //Kontext
RRÅ, V.kh., 16, 33.1
  sāraṇāyantramadhye tu pūrvavajjārayettataḥ /Kontext