References

ÅK, 1, 26, 230.2
  tadbālasūtabhasmārthaṃ kapotapuṭamucyate //Context
ÅK, 2, 1, 86.2
  ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam //Context
RArṇ, 12, 322.2
  hematvaṃ labhate nāgo bālārkasadṛśaprabham //Context
RArṇ, 14, 159.2
  bālavatsapurīṣaṃ ca strīstanyena ca peṣayet //Context
RArṇ, 16, 57.2
  pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //Context
RArṇ, 16, 87.2
  taptahemanibhākāro bālārkasadṛśaprabhaḥ //Context
RArṇ, 17, 75.2
  bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā /Context
RArṇ, 17, 81.1
  bālavatsapurīṣaṃ ca lākṣāgairikacandanam /Context
RArṇ, 17, 117.2
  niṣekāt kurute hema bālārkasadṛśaprabham //Context
RājNigh, 13, 162.1
  bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /Context
RājNigh, 13, 167.1
  yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /Context
RCint, 7, 45.3
  garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //Context
RCūM, 11, 43.1
  chāgalasyātha bālasya malena ca samanvitam /Context
RCūM, 14, 124.1
  palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā /Context
RCūM, 9, 26.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Context
RRÅ, V.kh., 12, 22.0
  tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //Context
RRÅ, V.kh., 13, 41.0
  ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam //Context
RRÅ, V.kh., 6, 11.2
  rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam //Context
RRÅ, V.kh., 9, 6.2
  bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /Context
RRÅ, V.kh., 9, 31.2
  caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet //Context
RRS, 10, 21.1
  bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā /Context
RRS, 10, 91.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Context
RRS, 11, 104.2
  bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt /Context
RRS, 3, 86.1
  chāgalasyātha bālasya balinā ca samanvitam /Context
RSK, 3, 8.1
  gurviṇībālavṛddheṣu na viṣaṃ rājamandire /Context