Fundstellen

RCint, 2, 30.1
  atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //Kontext
RCint, 7, 45.3
  garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //Kontext
RCint, 8, 214.2
  vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //Kontext
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RPSudh, 4, 20.3
  yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /Kontext
RRÅ, R.kh., 1, 3.2
  vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye //Kontext
RRÅ, R.kh., 1, 5.2
  vādināṃ vādakhaṇḍe ca vṛddhānāṃ ca rasāyane //Kontext
RRS, 11, 104.2
  bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt /Kontext
RSK, 3, 8.1
  gurviṇībālavṛddheṣu na viṣaṃ rājamandire /Kontext