Fundstellen

RCūM, 11, 45.2
  praveśya jvālayedagniṃ dvādaśapraharāvadhim //Kontext
RCūM, 13, 24.1
  nirvāpya goghṛte samyag dvādaśābdapurātane /Kontext
RCūM, 14, 17.2
  jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //Kontext
RCūM, 14, 36.1
  puṭed dvādaśavārāṇi bhasmībhavati rūpyakam /Kontext
RCūM, 14, 189.1
  dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret /Kontext
RCūM, 15, 22.1
  indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /Kontext
RCūM, 15, 27.1
  dvādaśaitān mahādoṣān apanīya rasaṃ dadet /Kontext
RCūM, 4, 27.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ /Kontext
RCūM, 5, 9.1
  dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /Kontext
RCūM, 5, 68.2
  apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām //Kontext
RCūM, 5, 138.2
  dvādaśāṅgulanimnā yā prādeśapramitā tathā //Kontext
RCūM, 5, 143.1
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Kontext