References

RArṇ, 1, 11.1
  tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ /Context
RArṇ, 10, 31.3
  malenodararogī syāt mriyate ca rasāyane //Context
RArṇ, 11, 21.2
  niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //Context
RArṇ, 11, 79.1
  kumārastu raso devi na samartho rasāyane /Context
RArṇ, 11, 214.1
  vedhakaṃ yastu jānāti dehe lohe rasāyane /Context
RArṇ, 11, 221.1
  sa hi krāmati loheṣu tena kuryādrasāyanam /Context
RArṇ, 12, 39.1
  nirgandhā jāyate sā tu ghātayettadrasāyanam /Context
RArṇ, 12, 133.1
  citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /Context
RArṇ, 12, 179.2
  sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane //Context
RArṇ, 12, 358.1
  ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /Context
RArṇ, 12, 379.2
  rase rasāyane caiva lakṣavedhī na saṃśayaḥ //Context
RArṇ, 12, 382.2
  rasenaiva tu kāle tu kuryādeva rasāyanam //Context
RArṇ, 5, 26.2
  ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ //Context
RArṇ, 6, 8.1
  rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /Context
RArṇ, 6, 43.1
  sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /Context
RArṇ, 6, 48.2
  rase rasāyane caiva karṣakaṃ drāvakaṃ hitam //Context
RArṇ, 6, 53.2
  pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //Context
RArṇ, 6, 75.1
  rasāyane bhavedvipro hyaṇimādiguṇapradaḥ /Context
RArṇ, 7, 14.3
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Context
RArṇ, 7, 44.2
  rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //Context
RArṇ, 8, 37.2
  strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane //Context
RArṇ, 8, 55.2
  khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //Context