Fundstellen

RCūM, 10, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Kontext
RCūM, 10, 12.2
  grāsitaścenna yojyo'sau lohe caiva rasāyane //Kontext
RCūM, 10, 14.1
  yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /Kontext
RCūM, 10, 46.1
  iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /Kontext
RCūM, 10, 52.2
  yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //Kontext
RCūM, 10, 64.1
  rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /Kontext
RCūM, 10, 69.2
  rasāyanavidhānena jīveccandrārkatārakam //Kontext
RCūM, 10, 98.1
  sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /Kontext
RCūM, 10, 106.1
  seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /Kontext
RCūM, 10, 131.2
  durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //Kontext
RCūM, 10, 135.2
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //Kontext
RCūM, 11, 3.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Kontext
RCūM, 11, 33.1
  tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /Kontext
RCūM, 11, 48.2
  mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //Kontext
RCūM, 11, 57.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Kontext
RCūM, 11, 67.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RCūM, 11, 73.1
  rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam /Kontext
RCūM, 11, 83.2
  rasāyanavidhānena sevitaṃ vatsarāvadhi //Kontext
RCūM, 12, 3.1
  rase rasāyane dāne dhāraṇe ca devatārcane /Kontext
RCūM, 12, 68.2
  rase rasāyane dāne dhāraṇe cānyathānyathā //Kontext
RCūM, 13, 6.2
  vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //Kontext
RCūM, 13, 14.1
  rasāyanavidhānena kurute vatsareṇa hi /Kontext
RCūM, 13, 33.1
  evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /Kontext
RCūM, 13, 40.1
  rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /Kontext
RCūM, 13, 51.1
  rasāyanaprakāreṇa sevito maṇḍalatrayam /Kontext
RCūM, 13, 71.1
  ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /Kontext
RCūM, 13, 78.2
  āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni //Kontext
RCūM, 14, 8.2
  rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //Kontext
RCūM, 14, 20.1
  kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /Kontext
RCūM, 14, 21.2
  rase rasāyane loharañjane cātiśasyate //Kontext
RCūM, 14, 28.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Kontext
RCūM, 14, 57.2
  bhavedrasāyane yogyaṃ dehalohakaraṃ param //Kontext
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RCūM, 14, 123.1
  tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /Kontext
RCūM, 14, 143.2
  caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //Kontext
RCūM, 14, 153.2
  nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //Kontext
RCūM, 14, 154.2
  tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //Kontext
RCūM, 14, 170.1
  dehalohakarī proktā yuktā rasarasāyane /Kontext
RCūM, 14, 190.1
  kharasattvamidaṃ proktaṃ rasāyanamanuttamam /Kontext
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Kontext
RCūM, 16, 80.1
  tatra bālaḥ kumāraśca neṣyate tu rasāyane /Kontext
RCūM, 3, 31.1
  yaminaḥ pathyabhoktāro yojanīyā rasāyane /Kontext
RCūM, 4, 50.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /Kontext
RCūM, 4, 57.2
  sa raso dhātuvādeṣu śasyate na rasāyane //Kontext