Fundstellen

RājNigh, 13, 22.2
  krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //Kontext
RājNigh, 13, 39.2
  rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ //Kontext
RājNigh, 13, 40.2
  sūtakāntasamāyogād rasāyanam udīritam //Kontext
RājNigh, 13, 55.2
  rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //Kontext
RājNigh, 13, 147.2
  ratnaprayogaprajñānāṃ rasāyanakaraṃ param //Kontext
RājNigh, 13, 174.2
  sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam //Kontext
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Kontext
RājNigh, 13, 220.2
  teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā //Kontext