Fundstellen

ÅK, 2, 1, 206.2
  aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu //Kontext
MPālNigh, 4, 39.1
  rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam /Kontext
MPālNigh, 4, 42.2
  śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi //Kontext
RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Kontext
RArṇ, 17, 151.1
  vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vā vāpayet site /Kontext
RArṇ, 7, 22.1
  śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Kontext
RājNigh, 13, 72.1
  śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam /Kontext
RHT, 18, 15.1
  vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite /Kontext