References

RMañj, 2, 9.1
  nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /Context
RMañj, 3, 9.2
  tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //Context
RMañj, 3, 13.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RMañj, 3, 13.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RMañj, 3, 24.3
  vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //Context
RMañj, 3, 42.1
  dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /Context
RMañj, 3, 46.1
  dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /Context
RMañj, 3, 49.2
  nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //Context
RMañj, 3, 67.2
  āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //Context
RMañj, 3, 93.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Context
RMañj, 4, 21.2
  kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //Context
RMañj, 5, 20.2
  arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //Context
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Context
RMañj, 6, 37.2
  varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam //Context
RMañj, 6, 59.2
  vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //Context
RMañj, 6, 127.1
  samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /Context
RMañj, 6, 176.2
  kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //Context
RMañj, 6, 179.2
  vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //Context
RMañj, 6, 245.1
  snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /Context
RMañj, 6, 245.1
  snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /Context
RMañj, 6, 257.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Context
RMañj, 6, 258.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /Context
RMañj, 6, 299.2
  muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //Context
RMañj, 6, 306.2
  gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //Context
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Context
RMañj, 6, 328.2
  dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //Context
RMañj, 6, 331.1
  pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /Context
RMañj, 6, 333.2
  arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //Context
RMañj, 6, 339.1
  snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /Context