References

RCint, 2, 24.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /Context
RCint, 3, 60.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Context
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Context
RCint, 3, 130.2
  kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //Context
RCint, 4, 16.1
  vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /Context
RCint, 4, 18.2
  arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //Context
RCint, 4, 25.1
  nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /Context
RCint, 4, 27.2
  rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //Context
RCint, 5, 2.1
  gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /Context
RCint, 5, 7.1
  vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /Context
RCint, 5, 14.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RCint, 5, 14.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RCint, 6, 10.1
  snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /Context
RCint, 6, 17.1
  sarvābhāve niṣektavyaṃ kṣīratailājyagojale /Context
RCint, 7, 35.2
  kṣīrāśini prayoktavyaṃ rasāyanarate nare //Context
RCint, 7, 93.1
  kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /Context
RCint, 7, 117.1
  meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /Context
RCint, 8, 18.2
  kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //Context
RCint, 8, 76.1
  vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /Context
RCint, 8, 172.4
  jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /Context
RCint, 8, 231.2
  medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //Context
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Context
RCint, 8, 258.1
  rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /Context