Fundstellen

ÅK, 2, 1, 15.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Kontext
ÅK, 2, 1, 16.2
  meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //Kontext
ÅK, 2, 1, 16.2
  meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //Kontext
ÅK, 2, 1, 21.2
  baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet //Kontext
ÅK, 2, 1, 30.2
  laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet //Kontext
ÅK, 2, 1, 37.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Kontext
ÅK, 2, 1, 64.2
  kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //Kontext
ÅK, 2, 1, 100.2
  kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak //Kontext
ÅK, 2, 1, 111.1
  godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /Kontext
ÅK, 2, 1, 113.2
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi //Kontext
ÅK, 2, 1, 121.2
  snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //Kontext
ÅK, 2, 1, 121.2
  snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //Kontext
ÅK, 2, 1, 144.2
  ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //Kontext
ÅK, 2, 1, 153.2
  kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //Kontext
ÅK, 2, 1, 165.2
  sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam //Kontext
ÅK, 2, 1, 175.2
  dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //Kontext
ÅK, 2, 1, 178.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /Kontext
ÅK, 2, 1, 178.2
  paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ //Kontext
ÅK, 2, 1, 190.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
ÅK, 2, 1, 247.1
  mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /Kontext
ÅK, 2, 1, 357.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext