References

RHT, 10, 14.2
  chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //Context
RHT, 16, 3.2
  dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //Context
RHT, 17, 4.2
  mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt //Context
RHT, 18, 72.1
  chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ /Context
RHT, 9, 13.1
  tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /Context