References

RArṇ, 12, 103.1
  lāṅgalīkandamādāya karkoṭīkandameva ca /Context
RArṇ, 12, 223.1
  lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam /Context
RArṇ, 12, 228.2
  kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī /Context
RArṇ, 13, 16.1
  vajrakandaṃ lāṅgalī ca uccāṭena samanvitam /Context
RArṇ, 14, 51.1
  lāṅgalī jīvakaścaiva mustāyuktendravāruṇī /Context
RArṇ, 15, 51.1
  lāṅgalī karavīraṃ ca citrakaṃ girikarṇikā /Context
RArṇ, 15, 57.1
  citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā /Context
RArṇ, 15, 61.1
  lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam /Context
RArṇ, 15, 141.2
  kañcukī lāṅgalī cendravāruṇī viṣamuṣṭikā /Context
RArṇ, 15, 153.2
  mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate //Context
RArṇ, 15, 180.1
  tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ /Context
RArṇ, 15, 180.2
  kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //Context
RArṇ, 15, 191.2
  mūlāni yavaciñcāyāḥ lāṅgalī cendravāruṇī //Context
RArṇ, 15, 193.1
  lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /Context
RArṇ, 17, 9.1
  bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam /Context
RArṇ, 17, 64.1
  lāṅgalī citrakaṃ śigrur nirguṇḍī karavīrakam /Context
RArṇ, 17, 74.1
  arjunī lāṅgalī padmacāriṇī śakravāruṇī /Context
RArṇ, 17, 95.1
  lāṅgalī citrako dantī hayaghnottaravāruṇī /Context
RArṇ, 5, 8.2
  śaṅkhapuṣpyagnidhamanī lāṅgalī bālamocakā //Context
RArṇ, 5, 34.1
  snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī /Context
RArṇ, 7, 131.1
  punarlepaṃ prakurvīta lāṅgalīkandasambhavam /Context
RArṇ, 8, 32.1
  lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam /Context