Fundstellen

BhPr, 1, 8, 22.2
  tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ //Kontext
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Kontext
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Kontext
BhPr, 2, 3, 134.1
  no previewKontext
BhPr, 2, 3, 140.1
  evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /Kontext
RCint, 3, 100.1
  garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /Kontext
RKDh, 1, 1, 103.1
  tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /Kontext
RKDh, 1, 1, 224.1
  rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /Kontext
RKDh, 1, 1, 225.10
  śaivālabhakṣyo'pyāha /Kontext
RKDh, 1, 2, 36.1
  kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /Kontext
RMañj, 5, 24.1
  na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Kontext
RPSudh, 6, 56.2
  tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //Kontext
RSK, 3, 9.2
  etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi //Kontext