References

ÅK, 2, 1, 271.2
  arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam //Context
RArṇ, 6, 34.1
  vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ /Context
RArṇ, 8, 76.2
  koraṇḍakasya puṣpeṇa bakulasyārjunasya ca //Context
RCūM, 14, 151.1
  arjunākhyasya vṛkṣasya mahārājagirerapi /Context
RMañj, 6, 221.1
  mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam /Context
RPSudh, 3, 49.2
  navamālyarjunaścaiva citrako bhṛṅgarājakaḥ //Context
RRÅ, R.kh., 8, 82.1
  bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ /Context
RRÅ, R.kh., 8, 84.2
  apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham //Context
RRÅ, R.kh., 9, 16.2
  arjunasya tvacā peṣyā kāñjikenātilohitā //Context
RRÅ, R.kh., 9, 18.1
  arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ /Context
RRÅ, V.kh., 10, 16.2
  pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //Context
RRÅ, V.kh., 17, 3.2
  snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet //Context
RRÅ, V.kh., 4, 49.1
  arjunasya tvaco bhasma vāsābhasma samaṃ samam /Context
RRS, 5, 176.1
  arjunasyākṣavṛkṣasya mahārājagirerapi /Context
RSK, 3, 6.2
  lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam //Context