Fundstellen

KaiNigh, 2, 131.2
  hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ //Kontext
MPālNigh, 4, 48.1
  samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ /Kontext
RCint, 7, 39.1
  phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /Kontext
RKDh, 1, 1, 210.2
  phenatulyaṃ ca ḍamaruyantralepe mṛducyate //Kontext
RMañj, 4, 25.1
  phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /Kontext
RMañj, 6, 226.1
  hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam /Kontext
RPSudh, 1, 140.1
  dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /Kontext
RRÅ, V.kh., 19, 84.2
  pacenmṛdvagninā tāvadyāvatphenaṃ nivartate //Kontext
RRÅ, V.kh., 19, 86.1
  tilatailaṃ vipacyādau yāvatphenaṃ nivartate /Kontext
RSK, 3, 10.2
  phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau //Kontext