Fundstellen

RAdhy, 1, 29.2
  māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //Kontext
RAdhy, 1, 215.2
  khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //Kontext
RAdhy, 1, 216.2
  yatpratisāraṇe etat krāmaṇam ucyate //Kontext
RHT, 18, 39.2
  pratisāraṇā ca kāryā jāritasūtena bījayuktena //Kontext
RRÅ, V.kh., 10, 26.1
  triguṇena hyanenaiva kartavyaṃ pratisāraṇam /Kontext
RRÅ, V.kh., 11, 3.2
  rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu //Kontext
RRÅ, V.kh., 18, 116.1
  tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā /Kontext