References

RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Context
RCint, 3, 91.2
  tena niruddhaprasaro niyamyate badhyate ca sukham //Context
RCint, 3, 101.2
  tena dravanti garbhā rasarājasyāmlavargayogena //Context
RCint, 3, 184.2
  pītāntaṃ vamanaṃ tena jāyate kleśavarjitam //Context
RCint, 5, 1.2
  dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate //Context