Fundstellen

RCūM, 10, 7.1
  utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /Kontext
RCūM, 10, 121.2
  vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //Kontext
RCūM, 10, 124.1
  patitaṃ sthālikānīre sattvamādāya yojayet /Kontext
RCūM, 11, 89.1
  kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /Kontext
RCūM, 15, 8.1
  nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /Kontext
RCūM, 15, 12.1
  pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /Kontext
RCūM, 15, 14.2
  apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ //Kontext
RCūM, 5, 91.2
  agninā tāpito nālāt toye tasmin patatyadhaḥ //Kontext