Fundstellen

RCint, 3, 26.2
  upariṣṭātpuṭe datte jale patati pāradaḥ //Kontext
RCint, 3, 152.2
  yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //Kontext
RCint, 4, 7.2
  sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //Kontext
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RCint, 7, 78.3
  puṭetpātālayantreṇa sattvaṃ patati niścitam //Kontext
RCint, 8, 94.2
  patanti candratārāśca mithyā cedahamabruvam //Kontext
RCint, 8, 177.1
  aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām /Kontext