Fundstellen

ÅK, 1, 26, 235.1
  vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ /Kontext
ÅK, 2, 1, 269.1
  bhūmistuvarikā phullatuvarī rañjikā kṣitiḥ /Kontext
RArṇ, 12, 164.1
  ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /Kontext
RArṇ, 6, 51.2
  chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau //Kontext
RArṇ, 7, 66.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Kontext
RCint, 3, 216.2
  kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau //Kontext
RCint, 8, 152.1
  vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ /Kontext
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Kontext
RCūM, 5, 160.1
  vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ /Kontext
RKDh, 1, 2, 40.1
  vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ /Kontext
RRS, 10, 62.1
  vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ /Kontext
RRS, 3, 12.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Kontext
RSK, 3, 10.2
  phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau //Kontext