Fundstellen

BhPr, 1, 8, 55.0
  svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam //Kontext
BhPr, 1, 8, 69.1
  tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam /Kontext
RArṇ, 17, 1.3
  sāraṇaṃ krāmaṇaṃ caiva kramādākhyātumarhasi //Kontext
RājNigh, 13, 187.2
  hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //Kontext
RCint, 8, 191.1
  āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam /Kontext
RRÅ, R.kh., 2, 20.1
  ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ /Kontext
RRÅ, V.kh., 1, 5.2
  śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam //Kontext
RRS, 10, 44.3
  gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī //Kontext
RSK, 3, 11.1
  tenāhiphenamākhyātaṃ tiktaṃ saṃgrāhi śoṣaṇam /Kontext