Fundstellen

RRS, 3, 54.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext
RRS, 3, 129.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /Kontext
RRS, 3, 140.0
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RRS, 3, 156.1
  sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /Kontext
RRS, 3, 160.1
  pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /Kontext
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Kontext