Fundstellen

RCūM, 10, 56.1
  pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /Kontext
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RCūM, 11, 93.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /Kontext
RCūM, 11, 101.2
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RCūM, 11, 112.1
  sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham /Kontext
RCūM, 14, 75.2
  gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //Kontext
RCūM, 14, 133.2
  medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //Kontext