References

RRÅ, R.kh., 1, 24.1
  sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām /Context
RRÅ, V.kh., 18, 173.1
  śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /Context
RRÅ, V.kh., 19, 74.1
  ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake /Context
RRÅ, V.kh., 19, 74.2
  drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //Context
RRÅ, V.kh., 2, 31.1
  pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ /Context
RRÅ, V.kh., 20, 95.2
  nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu //Context
RRÅ, V.kh., 3, 39.2
  nṛtaile gandhataile vā mriyate nātra saṃśayaḥ //Context
RRÅ, V.kh., 5, 44.1
  rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam /Context
RRÅ, V.kh., 8, 16.1
  sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam /Context
RRÅ, V.kh., 8, 138.1
  gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /Context
RRÅ, V.kh., 9, 6.1
  bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham /Context
RRÅ, V.kh., 9, 17.1
  svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam /Context
RRÅ, V.kh., 9, 18.1
  samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam /Context