Fundstellen

RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Kontext
RRÅ, R.kh., 5, 20.1
  rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ /Kontext
RRÅ, R.kh., 5, 22.2
  strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //Kontext
RRÅ, R.kh., 5, 22.2
  strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //Kontext
RRÅ, R.kh., 5, 36.1
  striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ /Kontext
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Kontext
RRÅ, V.kh., 13, 73.2
  strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /Kontext
RRÅ, V.kh., 13, 84.3
  strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ //Kontext
RRÅ, V.kh., 13, 95.2
  strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet //Kontext
RRÅ, V.kh., 18, 11.1
  mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam /Kontext
RRÅ, V.kh., 18, 11.2
  strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet //Kontext
RRÅ, V.kh., 2, 31.2
  peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //Kontext
RRÅ, V.kh., 3, 2.2
  puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //Kontext
RRÅ, V.kh., 3, 4.1
  rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ /Kontext
RRÅ, V.kh., 3, 27.1
  ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam /Kontext
RRÅ, V.kh., 3, 46.1
  gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /Kontext
RRÅ, V.kh., 3, 46.2
  punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam //Kontext
RRÅ, V.kh., 4, 94.1
  pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /Kontext
RRÅ, V.kh., 7, 15.2
  jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //Kontext
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Kontext
RRÅ, V.kh., 7, 110.2
  śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //Kontext
RRÅ, V.kh., 8, 34.1
  meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Kontext
RRÅ, V.kh., 8, 86.2
  strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā //Kontext
RRÅ, V.kh., 8, 87.1
  bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /Kontext
RRÅ, V.kh., 9, 2.2
  strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam //Kontext
RRÅ, V.kh., 9, 5.2
  strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam /Kontext
RRÅ, V.kh., 9, 6.2
  bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /Kontext
RRÅ, V.kh., 9, 8.1
  strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet /Kontext
RRÅ, V.kh., 9, 21.1
  meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Kontext