Fundstellen

RCūM, 11, 33.3
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Kontext
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext
RCūM, 12, 23.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext
RCūM, 12, 23.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext
RCūM, 13, 18.2
  nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ //Kontext
RCūM, 13, 40.1
  rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /Kontext
RCūM, 16, 12.2
  strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //Kontext
RCūM, 16, 64.2
  śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam /Kontext
RCūM, 9, 2.1
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet /Kontext