Fundstellen

RAdhy, 1, 26.1
  sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ /Kontext
RAdhy, 1, 466.1
  śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /Kontext
RArṇ, 12, 12.2
  lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /Kontext
RArṇ, 8, 5.1
  aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /Kontext
RCint, 7, 3.1
  tatkhalvaṣṭādaśaprakāraṃ bhavati /Kontext
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Kontext
RCūM, 15, 61.1
  svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /Kontext
RCūM, 15, 65.1
  aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /Kontext
RKDh, 1, 2, 1.2
  aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām //Kontext
RMañj, 6, 58.2
  tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam //Kontext
RMañj, 6, 81.2
  kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //Kontext
RPSudh, 1, 5.2
  tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca //Kontext
RPSudh, 1, 25.2
  sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /Kontext
RPSudh, 3, 51.2
  aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //Kontext
RRÅ, R.kh., 2, 20.2
  etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ //Kontext
RRÅ, R.kh., 3, 41.1
  etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ /Kontext
RRÅ, V.kh., 1, 33.0
  aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam //Kontext
RSK, 1, 7.1
  tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye /Kontext