References

RArṇ, 1, 2.1
  kailāsaśikhare ramye nānāratnavibhūṣite /Context
RArṇ, 11, 99.1
  hīramukhyāni ratnāni rasocchiṣṭāni kārayet /Context
RArṇ, 11, 125.0
  tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //Context
RArṇ, 11, 135.2
  sadratnaṃ lepayettena pradravet rasamadhyataḥ //Context
RArṇ, 11, 137.1
  bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /Context
RArṇ, 11, 151.1
  jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /Context
RArṇ, 11, 153.2
  samaṃ hema daśāṃśena vajraratnāni jārayet //Context
RArṇ, 11, 211.2
  divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //Context
RArṇ, 12, 54.1
  dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /Context
RArṇ, 12, 55.1
  kaṅkālakhecarītaile vajraratnaṃ niṣecayet /Context
RArṇ, 12, 56.3
  tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam //Context
RArṇ, 12, 148.0
  tathāca śatavedhi syād vidyāratnam anuttamam //Context
RArṇ, 12, 341.1
  tena sūtakajīrṇena vajraratnaṃ tu jārayet /Context
RArṇ, 12, 345.1
  śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam /Context
RArṇ, 12, 346.2
  vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam //Context
RArṇ, 12, 347.3
  śivaśaktiśca deveśi ratnādiśivagā yathā //Context
RArṇ, 12, 370.1
  kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /Context
RArṇ, 14, 39.2
  bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet //Context
RArṇ, 14, 167.1
  ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /Context
RArṇ, 14, 169.1
  kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /Context
RArṇ, 15, 201.2
  rasāṃścoparasān lohān ratnāni ca maṇīṃstathā /Context
RArṇ, 16, 15.1
  punastattu rasendrasya vajraratnāni jārayet /Context
RArṇ, 16, 16.2
  etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam //Context
RArṇ, 16, 18.0
  paścādratnāni deyāni dravanti salilaṃ yathā //Context
RArṇ, 4, 52.2
  mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham //Context
RArṇ, 7, 57.1
  śvetadvīpe purā devi sarvaratnavibhūṣite /Context
RArṇ, 7, 137.0
  ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //Context
RArṇ, 7, 144.1
  ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /Context
RArṇ, 8, 1.2
  mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara /Context
RArṇ, 8, 10.2
  gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ //Context