Fundstellen

ÅK, 2, 1, 3.1
  padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam /Kontext
ÅK, 2, 1, 11.2
  gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām //Kontext
ÅK, 2, 1, 217.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Kontext
BhPr, 1, 8, 164.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Kontext
BhPr, 1, 8, 165.1
  ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate /Kontext
BhPr, 1, 8, 166.1
  ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca /Kontext
BhPr, 1, 8, 166.3
  mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //Kontext
BhPr, 1, 8, 183.0
  vaidūryaṃ dūrajaṃ ratnaṃ syātketugrahavallabham //Kontext
BhPr, 1, 8, 186.1
  ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca /Kontext
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Kontext
BhPr, 1, 8, 189.1
  guṇā yathaiva ratnānāmuparatneṣu te tathā /Kontext
BhPr, 2, 3, 248.1
  vajravat sarvaratnāni śodhayenmārayettathā /Kontext
KaiNigh, 2, 141.2
  māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā //Kontext
MPālNigh, 4, 51.0
  māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //Kontext
MPālNigh, 4, 54.0
  gomedaṃ sundaraṃ pītaṃ ratnaṃ tṛṇacaraṃ tathā //Kontext
RAdhy, 1, 175.1
  sphāṭikāntāni ratnāni jīryante cātivegataḥ /Kontext
RArṇ, 1, 2.1
  kailāsaśikhare ramye nānāratnavibhūṣite /Kontext
RArṇ, 11, 99.1
  hīramukhyāni ratnāni rasocchiṣṭāni kārayet /Kontext
RArṇ, 11, 125.0
  tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //Kontext
RArṇ, 11, 135.2
  sadratnaṃ lepayettena pradravet rasamadhyataḥ //Kontext
RArṇ, 11, 137.1
  bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /Kontext
RArṇ, 11, 151.1
  jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /Kontext
RArṇ, 11, 153.2
  samaṃ hema daśāṃśena vajraratnāni jārayet //Kontext
RArṇ, 11, 211.2
  divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //Kontext
RArṇ, 12, 54.1
  dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /Kontext
RArṇ, 12, 55.1
  kaṅkālakhecarītaile vajraratnaṃ niṣecayet /Kontext
RArṇ, 12, 56.3
  tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam //Kontext
RArṇ, 12, 148.0
  tathāca śatavedhi syād vidyāratnam anuttamam //Kontext
RArṇ, 12, 341.1
  tena sūtakajīrṇena vajraratnaṃ tu jārayet /Kontext
RArṇ, 12, 345.1
  śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam /Kontext
RArṇ, 12, 346.2
  vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam //Kontext
RArṇ, 12, 347.3
  śivaśaktiśca deveśi ratnādiśivagā yathā //Kontext
RArṇ, 12, 370.1
  kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /Kontext
RArṇ, 14, 39.2
  bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet //Kontext
RArṇ, 14, 167.1
  ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /Kontext
RArṇ, 14, 169.1
  kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /Kontext
RArṇ, 15, 201.2
  rasāṃścoparasān lohān ratnāni ca maṇīṃstathā /Kontext
RArṇ, 16, 15.1
  punastattu rasendrasya vajraratnāni jārayet /Kontext
RArṇ, 16, 16.2
  etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam //Kontext
RArṇ, 16, 18.0
  paścādratnāni deyāni dravanti salilaṃ yathā //Kontext
RArṇ, 4, 52.2
  mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham //Kontext
RArṇ, 7, 57.1
  śvetadvīpe purā devi sarvaratnavibhūṣite /Kontext
RArṇ, 7, 137.0
  ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //Kontext
RArṇ, 7, 144.1
  ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /Kontext
RArṇ, 8, 1.2
  mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara /Kontext
RArṇ, 8, 10.2
  gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ //Kontext
RājNigh, 13, 5.3
  atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //Kontext
RājNigh, 13, 142.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Kontext
RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Kontext
RājNigh, 13, 146.1
  rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /Kontext
RājNigh, 13, 147.2
  ratnaprayogaprajñānāṃ rasāyanakaraṃ param //Kontext
RājNigh, 13, 173.2
  abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam /Kontext
RājNigh, 13, 187.2
  hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //Kontext
RājNigh, 13, 190.3
  vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā //Kontext
RājNigh, 13, 196.1
  ittham etāni ratnāni tattaduddeśataḥ kramāt /Kontext
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Kontext
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Kontext
RājNigh, 13, 219.1
  iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /Kontext
RCint, 4, 42.2
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye //Kontext
RCint, 7, 71.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Kontext
RCint, 7, 73.1
  mauktikāni pravālāni tathā ratnānyaśeṣataḥ /Kontext
RCint, 7, 74.0
  vajravat sarvaratnāni śodhayenmārayet tathā //Kontext
RCūM, 10, 102.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Kontext
RCūM, 12, 1.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Kontext
RCūM, 12, 3.2
  sulakṣmāṇi sujātīni ratnānyuktāni siddhaye //Kontext
RCūM, 12, 27.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ //Kontext
RCūM, 12, 28.1
  kṣetratoyabhavā doṣā ratneṣu na laganti ca /Kontext
RCūM, 12, 48.1
  gomedaḥsamarāgatvād gomedaṃ ratnamucyate /Kontext
RCūM, 12, 56.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Kontext
RCūM, 12, 60.1
  guṇavantyeva ratnāni jātimanti śubhāni ca /Kontext
RCūM, 12, 62.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet //Kontext
RCūM, 12, 63.1
  ratnatulyaprabhā laghvī dehalohakarī śubhā /Kontext
RCūM, 12, 66.2
  sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam //Kontext
RCūM, 12, 67.1
  ratnānām guṇagrāmaṃ samagraṃ satām /Kontext
RCūM, 12, 67.2
  suratnamabravīt somo neti yadguṇitaṃ guṇī //Kontext
RCūM, 12, 68.1
  varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam /Kontext
RCūM, 13, 52.1
  nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /Kontext
RCūM, 13, 77.2
  haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam //Kontext
RCūM, 13, 78.2
  āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni //Kontext
RCūM, 14, 184.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Kontext
RCūM, 4, 116.1
  rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā /Kontext
RCūM, 9, 6.1
  ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /Kontext
RKDh, 1, 1, 7.2
  tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /Kontext
RKDh, 1, 2, 17.2
  mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //Kontext
RMañj, 3, 100.3
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Kontext
RMañj, 3, 102.1
  maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam /Kontext
RPSudh, 1, 3.2
  kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //Kontext
RPSudh, 1, 8.2
  ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam //Kontext
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Kontext
RPSudh, 5, 114.2
  mahārase coparase dhāturatneṣu pārade /Kontext
RPSudh, 7, 2.1
  sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /Kontext
RPSudh, 7, 20.1
  sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /Kontext
RPSudh, 7, 22.1
  śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /Kontext
RPSudh, 7, 26.2
  nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //Kontext
RPSudh, 7, 45.1
  gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate /Kontext
RPSudh, 7, 52.2
  sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //Kontext
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Kontext
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Kontext
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Kontext
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Kontext
RPSudh, 7, 63.1
  varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /Kontext
RPSudh, 7, 66.1
  ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /Kontext
RRÅ, V.kh., 1, 40.2
  kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam //Kontext
RRÅ, V.kh., 12, 33.2
  svarṇādiratnajātaiśca upahāraṃ prakalpayet //Kontext
RRÅ, V.kh., 17, 63.1
  vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt /Kontext
RRÅ, V.kh., 17, 70.2
  lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ //Kontext
RRÅ, V.kh., 17, 71.0
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRÅ, V.kh., 18, 1.2
  atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //Kontext
RRÅ, V.kh., 18, 71.1
  ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase /Kontext
RRÅ, V.kh., 18, 175.2
  evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //Kontext
RRÅ, V.kh., 18, 178.1
  ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet /Kontext
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Kontext
RRÅ, V.kh., 19, 109.2
  puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam //Kontext
RRÅ, V.kh., 9, 131.2
  kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //Kontext
RRS, 2, 109.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Kontext
RRS, 3, 3.2
  śvetadvīpe purā devi sarvaratnavibhūṣite /Kontext
RRS, 4, 5.2
  puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //Kontext
RRS, 4, 6.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Kontext
RRS, 4, 8.2
  surakṣyāṇi sujātīni ratnānyuktāni siddhaye //Kontext
RRS, 4, 34.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /Kontext
RRS, 4, 34.3
  kṣetratoyabhavā doṣā ratneṣu na laganti te //Kontext
RRS, 4, 53.0
  gomedaḥsamarāgatvādgomedaṃ ratnamucyate //Kontext
RRS, 4, 62.2
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Kontext
RRS, 4, 66.1
  guṇavannavaratnāni jātimanti śubhāni ca /Kontext
RRS, 4, 68.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet /Kontext
RRS, 4, 68.3
  ratnatulyaprabhā laghvī dehalohakarī śubhā //Kontext
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRS, 4, 77.2
  ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam //Kontext
RRS, 5, 218.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Kontext
RRS, 8, 100.1
  rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /Kontext
RSK, 3, 13.1
  purā devaiśca daityaiśca mathito ratnasāgaraḥ /Kontext
ŚdhSaṃh, 2, 11, 90.2
  mauktikāni pravālāni tathā ratnānyaśeṣataḥ //Kontext
ŚdhSaṃh, 2, 11, 92.1
  vajravat sarvaratnāni śodhayenmārayettathā /Kontext