References

ÅK, 2, 1, 234.1
  jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam /Context
RArṇ, 7, 25.1
  vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram /Context
RājNigh, 13, 162.1
  bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /Context
RCūM, 16, 72.3
  śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare //Context
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Context
RMañj, 6, 88.0
  mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare //Context
RRÅ, R.kh., 1, 18.2
  yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //Context
RSK, 3, 13.1
  purā devaiśca daityaiśca mathito ratnasāgaraḥ /Context