Fundstellen

ÅK, 2, 1, 320.2
  dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /Kontext
RAdhy, 1, 204.1
  devadānavagandharvasiddhaguhyakakhecaraiḥ /Kontext
RArṇ, 11, 158.1
  ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ /Kontext
RArṇ, 11, 159.1
  bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ /Kontext
RArṇ, 11, 161.2
  tena śūlena nihato dānavo baladarpitaḥ //Kontext
RArṇ, 12, 233.2
  dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare //Kontext
RArṇ, 12, 343.2
  naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //Kontext
RArṇ, 14, 40.1
  vajrabaddho bhavet siddho devadānavadurjayaḥ /Kontext
RArṇ, 7, 63.3
  nijagandhena tān sarvān harṣayaddevadānavān //Kontext
RKDh, 1, 2, 56.4
  patitā dānavāstatra pradeśāścāpi tādṛśāḥ /Kontext
RKDh, 1, 2, 56.10
  śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti /Kontext
RRS, 3, 10.1
  nijagandhena tānsarvānharṣayansarvadānavān /Kontext
RSK, 3, 13.2
  tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ //Kontext