References

ÅK, 1, 26, 240.1
  rasoparasalohānāṃ tridhā saṃskāravahnayaḥ /Context
ÅK, 2, 1, 3.2
  saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho //Context
ÅK, 2, 1, 146.2
  ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate //Context
ÅK, 2, 1, 148.2
  ayaṃ viśeṣasaṃskārastattadrogaharo bhavet //Context
ÅK, 2, 1, 150.1
  saṃskāraḥ pañcadhā prokto ghanasya parameśvari /Context
ÅK, 2, 1, 154.2
  viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //Context
ÅK, 2, 1, 156.2
  viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //Context
BhPr, 1, 8, 100.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Context
RAdhy, 1, 13.1
  sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham /Context
RAdhy, 1, 25.2
  saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt //Context
RAdhy, 1, 26.1
  sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ /Context
RAdhy, 1, 30.2
  aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ //Context
RAdhy, 1, 31.1
  vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ /Context
RAdhy, 1, 86.2
  ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //Context
RAdhy, 1, 208.2
  raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //Context
RAdhy, 1, 215.1
  saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ /Context
RAdhy, 1, 466.1
  śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /Context
RArṇ, 10, 37.0
  palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu //Context
RArṇ, 11, 181.1
  ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /Context
RArṇ, 11, 198.3
  bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ //Context
RArṇ, 14, 76.0
  punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //Context
RArṇ, 6, 1.3
  rasakarmaṇi yogyatve saṃskāras tasya kathyatām //Context
RArṇ, 6, 55.1
  sūtalohasya vakṣyāmi saṃskāram atisaukhyadam /Context
RArṇ, 7, 1.2
  saha lakṣaṇasaṃskārair ājñāpaya mahārasān /Context
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Context
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Context
RCint, 2, 3.0
  no previewContext
RCint, 3, 101.1
  bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /Context
RCūM, 4, 35.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Context
RHT, 5, 3.1
  bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam /Context
RKDh, 1, 1, 46.2
  etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi //Context
RKDh, 1, 1, 54.3
  adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /Context
RMañj, 1, 20.2
  palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam //Context
RMañj, 1, 37.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Context
RPSudh, 1, 76.2
  sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //Context
RRÅ, R.kh., 1, 25.3
  tataḥ kuryāt prayatnena rasasaṃskāram uttamam //Context
RRÅ, R.kh., 1, 32.1
  palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /Context
RRÅ, R.kh., 1, 32.2
  aghoreṇa ca mantreṇa rasasaṃskārapūjanam //Context
RRÅ, V.kh., 12, 72.2
  saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //Context
RRÅ, V.kh., 12, 74.0
  saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //Context
RRÅ, V.kh., 12, 75.1
  asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /Context
RRS, 11, 14.0
  adhunā rasarājasya saṃskārān sampracakṣmahe //Context
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Context
RRS, 11, 59.2
  ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /Context
RRS, 8, 32.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Context
RSK, 1, 7.1
  tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye /Context