References

RCūM, 10, 130.1
  tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /Context
RCūM, 11, 49.1
  saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā /Context
RCūM, 11, 92.2
  saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //Context
RCūM, 12, 5.2
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context
RCūM, 14, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /Context
RCūM, 14, 8.1
  rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /Context
RCūM, 14, 27.1
  kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /Context
RCūM, 14, 186.1
  dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /Context
RCūM, 14, 191.1
  suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /Context
RCūM, 14, 226.2
  aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //Context
RCūM, 15, 9.2
  śivahastacyutaṃ yattat samabhūt khalu pāradaḥ //Context
RCūM, 15, 11.1
  pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /Context