Fundstellen

RCūM, 10, 22.1
  rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /Kontext
RCūM, 10, 77.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Kontext
RCūM, 10, 146.2
  nānārūpān jvarān ugrān āmadoṣaṃ visūcikām //Kontext
RCūM, 11, 54.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Kontext
RCūM, 11, 88.2
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Kontext
RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Kontext
RCūM, 16, 49.1
  kandarpadarpajidrūpe pāpasantāpavarjitaḥ /Kontext
RCūM, 16, 63.1
  koṭikandarparūpāḍhyaṃ śakratulyaparākramam /Kontext
RCūM, 3, 8.2
  manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ //Kontext
RCūM, 4, 8.2
  arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //Kontext
RCūM, 5, 122.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext