Fundstellen

ÅK, 1, 25, 5.3
  arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā //Kontext
ÅK, 1, 25, 84.2
  svarūpasya vināśena piṣṭitvāpādanaṃ hi yat //Kontext
ÅK, 1, 25, 85.2
  svedatāpādiyogena svarūpāpādanaṃ punaḥ //Kontext
ÅK, 1, 26, 173.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
ÅK, 2, 1, 42.2
  na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //Kontext
ÅK, 2, 1, 75.1
  khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate /Kontext
ÅK, 2, 1, 186.2
  hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ //Kontext
ÅK, 2, 1, 187.1
  carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ /Kontext
ÅK, 2, 1, 198.1
  tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /Kontext
ÅK, 2, 1, 198.1
  tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /Kontext
ÅK, 2, 1, 283.2
  añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam //Kontext
ÅK, 2, 1, 290.1
  yatra yatra patanti sma prarūḍhā gulmarūpataḥ /Kontext