References

ÅK, 1, 25, 5.3
  arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā //Context
ÅK, 1, 25, 84.2
  svarūpasya vināśena piṣṭitvāpādanaṃ hi yat //Context
ÅK, 1, 25, 85.2
  svedatāpādiyogena svarūpāpādanaṃ punaḥ //Context
ÅK, 1, 26, 173.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Context
ÅK, 2, 1, 42.2
  na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //Context
ÅK, 2, 1, 75.1
  khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate /Context
ÅK, 2, 1, 186.2
  hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ //Context
ÅK, 2, 1, 187.1
  carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ /Context
ÅK, 2, 1, 198.1
  tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /Context
ÅK, 2, 1, 198.1
  tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /Context
ÅK, 2, 1, 283.2
  añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam //Context
ÅK, 2, 1, 290.1
  yatra yatra patanti sma prarūḍhā gulmarūpataḥ /Context
BhPr, 1, 8, 112.2
  saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //Context
BhPr, 2, 3, 197.1
  smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /Context
BhPr, 2, 3, 204.2
  hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate //Context
BhPr, 2, 3, 256.1
  guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham /Context
RAdhy, 1, 15.2
  yādṛśā ca tarā dugdhe tadrūpe dve kapālike //Context
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Context
RAdhy, 1, 448.2
  satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā //Context
RArṇ, 10, 13.1
  jalago jalarūpeṇa tvarito haṃsago bhavet /Context
RArṇ, 10, 13.2
  malago malarūpeṇa sadhūmo dhūmago bhavet //Context
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Context
RArṇ, 12, 63.2
  kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //Context
RArṇ, 12, 207.2
  rasarūpā mahāghorā asiddhānāṃ tu chedinī //Context
RArṇ, 12, 363.2
  ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //Context
RArṇ, 14, 35.1
  sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ /Context
RArṇ, 14, 36.1
  svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /Context
RArṇ, 14, 55.1
  varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /Context
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Context
RArṇ, 7, 72.1
  gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /Context
RArṇ, 7, 125.2
  tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //Context
RCint, 4, 37.2
  pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //Context
RCint, 7, 18.2
  śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate //Context
RCint, 8, 211.2
  āmavātaṃ sarvarūpaṃ jihvāstambhaṃ galagraham //Context
RCūM, 10, 22.1
  rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /Context
RCūM, 10, 77.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Context
RCūM, 10, 146.2
  nānārūpān jvarān ugrān āmadoṣaṃ visūcikām //Context
RCūM, 11, 54.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Context
RCūM, 11, 88.2
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Context
RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Context
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Context
RCūM, 16, 49.1
  kandarpadarpajidrūpe pāpasantāpavarjitaḥ /Context
RCūM, 16, 63.1
  koṭikandarparūpāḍhyaṃ śakratulyaparākramam /Context
RCūM, 3, 8.2
  manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ //Context
RCūM, 4, 8.2
  arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //Context
RCūM, 5, 122.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Context
RHT, 15, 2.2
  paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //Context
RKDh, 1, 1, 37.3
  tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //Context
RKDh, 1, 1, 186.1
  kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā /Context
RMañj, 1, 3.1
  he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /Context
RMañj, 2, 60.2
  rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet //Context
RMañj, 3, 7.2
  rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //Context
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Context
RMañj, 3, 57.1
  niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum /Context
RPSudh, 1, 14.1
  kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā /Context
RPSudh, 1, 98.1
  sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate /Context
RPSudh, 10, 1.2
  tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ //Context
RPSudh, 10, 25.1
  pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Context
RPSudh, 5, 30.2
  dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate //Context
RPSudh, 5, 73.2
  dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //Context
RPSudh, 6, 23.1
  pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau /Context
RPSudh, 6, 84.2
  gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //Context
RRÅ, R.kh., 1, 10.2
  rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet //Context
RRÅ, R.kh., 1, 12.2
  mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //Context
RRÅ, R.kh., 1, 33.2
  sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //Context
RRÅ, R.kh., 5, 4.2
  rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //Context
RRÅ, R.kh., 5, 46.1
  vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /Context
RRÅ, R.kh., 6, 44.0
  sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet //Context
RRÅ, V.kh., 16, 54.2
  svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //Context
RRÅ, V.kh., 17, 9.0
  saptāhānnātra saṃdeho rasarūpā drutirbhavet //Context
RRÅ, V.kh., 17, 21.1
  ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /Context
RRÅ, V.kh., 17, 21.2
  ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //Context
RRÅ, V.kh., 17, 50.0
  jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //Context
RRÅ, V.kh., 17, 52.2
  tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //Context
RRÅ, V.kh., 17, 59.2
  tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā //Context
RRÅ, V.kh., 6, 9.1
  jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /Context
RRÅ, V.kh., 6, 42.2
  svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 6, 108.1
  svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /Context
RRÅ, V.kh., 7, 48.2
  svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //Context
RRÅ, V.kh., 7, 64.1
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /Context
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Context
RRÅ, V.kh., 9, 25.3
  jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham //Context
RRÅ, V.kh., 9, 64.3
  svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Context
RRÅ, V.kh., 9, 130.2
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Context
RRS, 10, 27.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Context
RRS, 11, 69.1
  tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /Context
RRS, 2, 26.2
  rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam //Context
RRS, 2, 128.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Context
RRS, 3, 50.0
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Context
RRS, 3, 91.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Context
RRS, 5, 5.2
  tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //Context
RRS, 5, 23.1
  himālayādikūṭeṣu yadrūpaṃ jāyate hi tat /Context
RRS, 7, 8.1
  kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /Context
RRS, 8, 7.2
  arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā //Context
RSK, 3, 16.1
  āhlādinī buddhirūpā yoge mantre ca siddhidā /Context