Fundstellen

RArṇ, 1, 4.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 6.2
  jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi //Kontext
RArṇ, 1, 7.1
  śrībhairava uvāca /Kontext
RArṇ, 1, 17.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 18.1
  śrībhairava uvāca /Kontext
RArṇ, 1, 32.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 32.3
  śrotumicchāmi deveśa vaktumarhasi tattvataḥ //Kontext
RArṇ, 1, 33.1
  śrībhairava uvāca /Kontext
RArṇ, 1, 36.2
  mama deharaso yasmāt rasastenāyamucyate //Kontext
RArṇ, 1, 60.1
  evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /Kontext
RArṇ, 10, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 10, 1.3
  tanna jānāmi deveśa vaktumarhasi tattvataḥ //Kontext
RArṇ, 10, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 10, 2.2
  prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //Kontext
RArṇ, 10, 3.2
  śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu //Kontext
RArṇ, 11, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 11, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 11, 4.1
  khallastu pīṭhikā devi rasendro liṅgamucyate /Kontext
RArṇ, 11, 7.2
  tatrādau parameśāni vakṣyate bālajāraṇā //Kontext
RArṇ, 11, 13.0
  kuruṣveti śivenoktaṃ grāhyameva subuddhinā //Kontext
RArṇ, 11, 15.2
  ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ //Kontext
RArṇ, 11, 83.1
  pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /Kontext
RArṇ, 11, 100.1
  mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /Kontext
RArṇ, 11, 125.0
  tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //Kontext
RArṇ, 11, 181.1
  ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /Kontext
RArṇ, 12, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 12, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 12, 79.1
  śrīdevyuvāca /Kontext
RArṇ, 12, 80.1
  śrībhairava uvāca /Kontext
RArṇ, 12, 117.1
  atha raktasnuhīkalpaṃ vakṣyāmi surasundari /Kontext
RArṇ, 12, 127.1
  tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /Kontext
RArṇ, 12, 143.0
  jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //Kontext
RArṇ, 12, 166.1
  kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /Kontext
RArṇ, 12, 179.1
  devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /Kontext
RArṇ, 12, 185.2
  vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //Kontext
RArṇ, 12, 189.0
  candrodakena deveśi vakṣyāmi rasabandhanam //Kontext
RArṇ, 12, 229.3
  viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu //Kontext
RArṇ, 12, 232.0
  saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //Kontext
RArṇ, 12, 259.1
  uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /Kontext
RArṇ, 12, 295.2
  kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //Kontext
RArṇ, 13, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 13, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 13, 8.1
  mūlabandhastu yo bandho vāsanābandha ucyate /Kontext
RArṇ, 13, 10.2
  divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam //Kontext
RArṇ, 14, 1.1
  śrībhairava uvāca /Kontext
RArṇ, 14, 9.1
  ekaguṇena sūtena ekā saṃkalikocyate /Kontext
RArṇ, 14, 171.0
  na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //Kontext
RArṇ, 15, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 15, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 15, 16.2
  bhakṣite vakṣyamāṇena jarādāridranāśanam //Kontext
RArṇ, 15, 17.1
  raktasya vakṣyate karma jarādāridranāśanam /Kontext
RArṇ, 15, 62.2
  pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 15, 169.0
  ukto nigalabandho 'yaṃ putrasyāpi na kathyate //Kontext
RArṇ, 15, 186.0
  dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //Kontext
RArṇ, 16, 1.2
  śrīdevyuvāca /Kontext
RArṇ, 16, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 16, 77.2
  kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //Kontext
RArṇ, 16, 81.1
  prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /Kontext
RArṇ, 17, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 17, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 17, 65.2
  surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //Kontext
RArṇ, 17, 89.0
  uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //Kontext
RArṇ, 4, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 4, 1.3
  kiṃ karoti mahādeva tāni me vaktumarhasi //Kontext
RArṇ, 4, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 5, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 5, 1.3
  yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //Kontext
RArṇ, 5, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 6, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 6, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 6, 49.1
  madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate /Kontext
RArṇ, 6, 55.1
  sūtalohasya vakṣyāmi saṃskāram atisaukhyadam /Kontext
RArṇ, 6, 139.1
  ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /Kontext
RArṇ, 7, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 7, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 7, 64.0
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Kontext
RArṇ, 7, 110.2
  śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //Kontext
RArṇ, 7, 137.0
  ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //Kontext
RArṇ, 7, 147.1
  lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu /Kontext
RArṇ, 8, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 8, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 8, 73.0
  uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //Kontext
RArṇ, 8, 85.2
  pācitaṃ gālitaṃ caitat sāraṇātailamucyate //Kontext
RArṇ, 8, 88.1
  evamuktāni bījāni jārayedviḍayogataḥ /Kontext
RArṇ, 9, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 9, 1.3
  jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi //Kontext
RArṇ, 9, 2.1
  śrībhairava uvāca /Kontext