References

RRÅ, R.kh., 1, 16.1
  yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /Context
RRÅ, R.kh., 1, 17.2
  uktaṃ carpaṭisiddhena svargavaidyakapālike //Context
RRÅ, R.kh., 1, 18.2
  yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //Context
RRÅ, R.kh., 1, 19.1
  anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /Context
RRÅ, R.kh., 2, 2.2
  śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /Context
RRÅ, R.kh., 2, 10.3
  tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam //Context
RRÅ, R.kh., 2, 15.1
  athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /Context
RRÅ, R.kh., 3, 1.1
  athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /Context
RRÅ, R.kh., 3, 33.2
  niyāmakāstato vakṣye sūtasya mārakarmaṇi //Context
RRÅ, R.kh., 4, 1.1
  athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /Context
RRÅ, R.kh., 7, 28.2
  bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //Context
RRÅ, R.kh., 7, 30.0
  rogopaśamakartāraḥ śodhanaṃ tena vakṣyate //Context
RRÅ, R.kh., 8, 35.2
  ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //Context
RRÅ, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Context
RRÅ, R.kh., 9, 12.2
  ādau mantrastataḥ karma yathākartavyam ucyate //Context
RRÅ, V.kh., 1, 3.2
  rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram //Context
RRÅ, V.kh., 1, 39.1
  rasadīkṣā śivenoktā dātavyā sādhakāya vai /Context
RRÅ, V.kh., 1, 39.2
  yathoktena vidhānena guruṇā muditātmanā //Context
RRÅ, V.kh., 1, 75.2
  tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //Context
RRÅ, V.kh., 10, 1.2
  yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //Context
RRÅ, V.kh., 10, 19.1
  pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /Context
RRÅ, V.kh., 10, 21.2
  uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam //Context
RRÅ, V.kh., 10, 53.2
  uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet //Context
RRÅ, V.kh., 12, 25.1
  atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /Context
RRÅ, V.kh., 12, 32.1
  samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /Context
RRÅ, V.kh., 12, 51.0
  tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //Context
RRÅ, V.kh., 12, 55.0
  etāḥ samastā vyastā vā coktasthāne niyojayet //Context
RRÅ, V.kh., 12, 71.1
  atha nirmukhasūtasya vakṣye cāraṇajāraṇe /Context
RRÅ, V.kh., 12, 75.1
  asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /Context
RRÅ, V.kh., 13, 56.2
  haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate //Context
RRÅ, V.kh., 14, 18.2
  kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //Context
RRÅ, V.kh., 16, 20.3
  guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //Context
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Context
RRÅ, V.kh., 18, 95.2
  sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ //Context
RRÅ, V.kh., 18, 140.1
  atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /Context
RRÅ, V.kh., 18, 140.2
  pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase //Context
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Context
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Context
RRÅ, V.kh., 20, 58.1
  uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /Context
RRÅ, V.kh., 20, 58.1
  uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /Context
RRÅ, V.kh., 20, 72.2
  pūrvoktapadminīyuktaṃ mardayeddinasaptakam /Context
RRÅ, V.kh., 20, 82.2
  piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /Context
RRÅ, V.kh., 20, 117.1
  guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /Context
RRÅ, V.kh., 3, 1.2
  vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //Context
RRÅ, V.kh., 3, 1.2
  vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //Context
RRÅ, V.kh., 3, 18.2
  maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate /Context
RRÅ, V.kh., 3, 76.1
  atha śuddhasya gandhasya tailapātanamucyate /Context
RRÅ, V.kh., 4, 70.2
  tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //Context
RRÅ, V.kh., 4, 86.1
  tenaiva madhunoktena tārāriṣṭaṃ pralepayet /Context
RRÅ, V.kh., 4, 138.2
  tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //Context
RRÅ, V.kh., 5, 30.1
  pūrvoktapakvabījena vedhayedaṣṭavargakam /Context
RRÅ, V.kh., 7, 6.2
  piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //Context
RRÅ, V.kh., 9, 53.2
  pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //Context
RRÅ, V.kh., 9, 109.1
  pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /Context
RRÅ, V.kh., 9, 118.2
  vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret //Context