Fundstellen

ÅK, 1, 25, 17.2
  tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //Kontext
ÅK, 1, 25, 30.1
  na yāti prakṛtiṃ dhmānādapunarbhavamucyate /Kontext
ÅK, 1, 25, 31.1
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /Kontext
ÅK, 1, 25, 40.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Kontext
ÅK, 1, 25, 51.1
  mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate /Kontext
ÅK, 1, 25, 77.1
  uktadravye taddravatāḍanametaddhi so'bhiṣekastu /Kontext
ÅK, 1, 25, 80.2
  vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
ÅK, 1, 25, 85.1
  vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate /Kontext
ÅK, 1, 25, 86.1
  tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam /Kontext
ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
ÅK, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Kontext
ÅK, 1, 25, 88.1
  sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /Kontext
ÅK, 1, 25, 91.1
  iyatītyucyate yo'sau grāsamānamitīritam /Kontext
ÅK, 1, 25, 94.2
  catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //Kontext
ÅK, 1, 25, 99.1
  jāraṇāya rasendrasya sā bāhyadrutir ucyate /Kontext
ÅK, 1, 25, 102.1
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /Kontext
ÅK, 1, 25, 106.1
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /Kontext
ÅK, 1, 25, 109.1
  suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /Kontext
ÅK, 1, 25, 114.1
  sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /Kontext
ÅK, 1, 26, 27.1
  pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu /Kontext
ÅK, 1, 26, 33.1
  yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /Kontext
ÅK, 1, 26, 42.2
  tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //Kontext
ÅK, 1, 26, 55.2
  samyaktoyamṛdā ruddhvā samyagatrocyamānayā //Kontext
ÅK, 1, 26, 71.2
  adhaḥśikhena pūrvoktapidhānena pidhāya ca //Kontext
ÅK, 1, 26, 79.2
  pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //Kontext
ÅK, 1, 26, 81.1
  tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /Kontext
ÅK, 1, 26, 134.1
  adho'gniṃ jvālayedetannālikāyantramucyate /Kontext
ÅK, 1, 26, 160.1
  krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā /Kontext
ÅK, 1, 26, 168.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Kontext
ÅK, 1, 26, 202.1
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate /Kontext
ÅK, 1, 26, 228.2
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Kontext
ÅK, 1, 26, 230.2
  tadbālasūtabhasmārthaṃ kapotapuṭamucyate //Kontext
ÅK, 1, 26, 233.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
ÅK, 2, 1, 77.1
  uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā /Kontext
ÅK, 2, 1, 291.2
  dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam //Kontext