References

BhPr, 1, 8, 16.2
  tasmādrajatamutpannamuktakarmasu yojayet //Context
BhPr, 1, 8, 29.2
  kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate //Context
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Context
BhPr, 1, 8, 52.1
  dhmāyamānasya lohasya malaṃ maṇḍūramucyate /Context
BhPr, 1, 8, 67.1
  kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat /Context
BhPr, 1, 8, 110.1
  rakto hemakriyāsūktaḥ pītaścaiva rasāyane /Context
BhPr, 1, 8, 151.2
  tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate //Context
BhPr, 1, 8, 165.2
  tattu pāṣāṇabhedo'sti muktādi ca taducyate //Context
BhPr, 1, 8, 166.3
  mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //Context
BhPr, 1, 8, 195.0
  surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate //Context
BhPr, 1, 8, 200.2
  vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ //Context
BhPr, 2, 3, 27.1
  aratnimātrake kuṇḍe puṭaṃ vārāhamucyate /Context
BhPr, 2, 3, 32.2
  kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //Context
BhPr, 2, 3, 36.2
  adhastājjvālayedagniṃ tattaduktakrameṇa hi /Context
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
BhPr, 2, 3, 134.1
  no previewContext