Fundstellen

ÅK, 1, 25, 17.2
  tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //Kontext
ÅK, 1, 25, 30.1
  na yāti prakṛtiṃ dhmānādapunarbhavamucyate /Kontext
ÅK, 1, 25, 31.1
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /Kontext
ÅK, 1, 25, 40.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Kontext
ÅK, 1, 25, 51.1
  mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate /Kontext
ÅK, 1, 25, 77.1
  uktadravye taddravatāḍanametaddhi so'bhiṣekastu /Kontext
ÅK, 1, 25, 80.2
  vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
ÅK, 1, 25, 85.1
  vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate /Kontext
ÅK, 1, 25, 86.1
  tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam /Kontext
ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
ÅK, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Kontext
ÅK, 1, 25, 88.1
  sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /Kontext
ÅK, 1, 25, 91.1
  iyatītyucyate yo'sau grāsamānamitīritam /Kontext
ÅK, 1, 25, 94.2
  catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //Kontext
ÅK, 1, 25, 99.1
  jāraṇāya rasendrasya sā bāhyadrutir ucyate /Kontext
ÅK, 1, 25, 102.1
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /Kontext
ÅK, 1, 25, 106.1
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /Kontext
ÅK, 1, 25, 109.1
  suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /Kontext
ÅK, 1, 25, 114.1
  sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /Kontext
ÅK, 1, 26, 27.1
  pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu /Kontext
ÅK, 1, 26, 33.1
  yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /Kontext
ÅK, 1, 26, 42.2
  tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //Kontext
ÅK, 1, 26, 55.2
  samyaktoyamṛdā ruddhvā samyagatrocyamānayā //Kontext
ÅK, 1, 26, 71.2
  adhaḥśikhena pūrvoktapidhānena pidhāya ca //Kontext
ÅK, 1, 26, 79.2
  pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //Kontext
ÅK, 1, 26, 81.1
  tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /Kontext
ÅK, 1, 26, 134.1
  adho'gniṃ jvālayedetannālikāyantramucyate /Kontext
ÅK, 1, 26, 160.1
  krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā /Kontext
ÅK, 1, 26, 168.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Kontext
ÅK, 1, 26, 202.1
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate /Kontext
ÅK, 1, 26, 228.2
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Kontext
ÅK, 1, 26, 230.2
  tadbālasūtabhasmārthaṃ kapotapuṭamucyate //Kontext
ÅK, 1, 26, 233.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
ÅK, 2, 1, 77.1
  uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā /Kontext
ÅK, 2, 1, 291.2
  dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam //Kontext
BhPr, 1, 8, 16.2
  tasmādrajatamutpannamuktakarmasu yojayet //Kontext
BhPr, 1, 8, 29.2
  kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate //Kontext
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Kontext
BhPr, 1, 8, 52.1
  dhmāyamānasya lohasya malaṃ maṇḍūramucyate /Kontext
BhPr, 1, 8, 67.1
  kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat /Kontext
BhPr, 1, 8, 110.1
  rakto hemakriyāsūktaḥ pītaścaiva rasāyane /Kontext
BhPr, 1, 8, 151.2
  tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate //Kontext
BhPr, 1, 8, 165.2
  tattu pāṣāṇabhedo'sti muktādi ca taducyate //Kontext
BhPr, 1, 8, 166.3
  mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //Kontext
BhPr, 1, 8, 195.0
  surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate //Kontext
BhPr, 1, 8, 200.2
  vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ //Kontext
BhPr, 2, 3, 27.1
  aratnimātrake kuṇḍe puṭaṃ vārāhamucyate /Kontext
BhPr, 2, 3, 32.2
  kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //Kontext
BhPr, 2, 3, 36.2
  adhastājjvālayedagniṃ tattaduktakrameṇa hi /Kontext
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Kontext
BhPr, 2, 3, 134.1
  no previewKontext
KaiNigh, 2, 95.1
  romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate /Kontext
KaiNigh, 2, 122.2
  kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate //Kontext
KaiNigh, 2, 130.2
  śvādaṃṣṭra ukto madhuraḥ śītaḥ srotoviśodhanaḥ //Kontext
MPālNigh, 4, 6.2
  vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate //Kontext
MPālNigh, 4, 23.1
  mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate /Kontext
MPālNigh, 4, 30.1
  tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate /Kontext
RAdhy, 1, 6.1
  tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /Kontext
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Kontext
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Kontext
RAdhy, 1, 69.1
  saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /Kontext
RAdhy, 1, 97.1
  niyāmikāṃ tato vacmi sūtasya mārakarmaṇi /Kontext
RAdhy, 1, 133.2
  bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /Kontext
RAdhy, 1, 166.1
  jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ /Kontext
RAdhy, 1, 214.2
  svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //Kontext
RAdhy, 1, 216.2
  yatpratisāraṇe etat krāmaṇam ucyate //Kontext
RAdhy, 1, 263.2
  anayā yāni karmāṇi vakṣyante tāni dhātuṣu //Kontext
RAdhy, 1, 426.2
  tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //Kontext
RAdhy, 1, 464.1
  vārttoktā guṭikāstena śrīkaṅkālayayoginā /Kontext
RAdhy, 1, 464.2
  guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā //Kontext
RAdhy, 1, 477.1
  māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam /Kontext
RArṇ, 1, 4.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 6.2
  jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi //Kontext
RArṇ, 1, 7.1
  śrībhairava uvāca /Kontext
RArṇ, 1, 17.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 18.1
  śrībhairava uvāca /Kontext
RArṇ, 1, 32.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 32.3
  śrotumicchāmi deveśa vaktumarhasi tattvataḥ //Kontext
RArṇ, 1, 33.1
  śrībhairava uvāca /Kontext
RArṇ, 1, 36.2
  mama deharaso yasmāt rasastenāyamucyate //Kontext
RArṇ, 1, 60.1
  evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /Kontext
RArṇ, 10, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 10, 1.3
  tanna jānāmi deveśa vaktumarhasi tattvataḥ //Kontext
RArṇ, 10, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 10, 2.2
  prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //Kontext
RArṇ, 10, 3.2
  śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu //Kontext
RArṇ, 11, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 11, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 11, 4.1
  khallastu pīṭhikā devi rasendro liṅgamucyate /Kontext
RArṇ, 11, 7.2
  tatrādau parameśāni vakṣyate bālajāraṇā //Kontext
RArṇ, 11, 13.0
  kuruṣveti śivenoktaṃ grāhyameva subuddhinā //Kontext
RArṇ, 11, 15.2
  ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ //Kontext
RArṇ, 11, 83.1
  pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /Kontext
RArṇ, 11, 100.1
  mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /Kontext
RArṇ, 11, 125.0
  tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //Kontext
RArṇ, 11, 181.1
  ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /Kontext
RArṇ, 12, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 12, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 12, 79.1
  śrīdevyuvāca /Kontext
RArṇ, 12, 80.1
  śrībhairava uvāca /Kontext
RArṇ, 12, 117.1
  atha raktasnuhīkalpaṃ vakṣyāmi surasundari /Kontext
RArṇ, 12, 127.1
  tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /Kontext
RArṇ, 12, 143.0
  jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //Kontext
RArṇ, 12, 166.1
  kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /Kontext
RArṇ, 12, 179.1
  devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /Kontext
RArṇ, 12, 185.2
  vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //Kontext
RArṇ, 12, 189.0
  candrodakena deveśi vakṣyāmi rasabandhanam //Kontext
RArṇ, 12, 229.3
  viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu //Kontext
RArṇ, 12, 232.0
  saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //Kontext
RArṇ, 12, 259.1
  uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /Kontext
RArṇ, 12, 295.2
  kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //Kontext
RArṇ, 13, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 13, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 13, 8.1
  mūlabandhastu yo bandho vāsanābandha ucyate /Kontext
RArṇ, 13, 10.2
  divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam //Kontext
RArṇ, 14, 1.1
  śrībhairava uvāca /Kontext
RArṇ, 14, 9.1
  ekaguṇena sūtena ekā saṃkalikocyate /Kontext
RArṇ, 14, 171.0
  na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //Kontext
RArṇ, 15, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 15, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 15, 16.2
  bhakṣite vakṣyamāṇena jarādāridranāśanam //Kontext
RArṇ, 15, 17.1
  raktasya vakṣyate karma jarādāridranāśanam /Kontext
RArṇ, 15, 62.2
  pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 15, 169.0
  ukto nigalabandho 'yaṃ putrasyāpi na kathyate //Kontext
RArṇ, 15, 186.0
  dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //Kontext
RArṇ, 16, 1.2
  śrīdevyuvāca /Kontext
RArṇ, 16, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 16, 77.2
  kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //Kontext
RArṇ, 16, 81.1
  prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /Kontext
RArṇ, 17, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 17, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 17, 65.2
  surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //Kontext
RArṇ, 17, 89.0
  uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //Kontext
RArṇ, 4, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 4, 1.3
  kiṃ karoti mahādeva tāni me vaktumarhasi //Kontext
RArṇ, 4, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 5, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 5, 1.3
  yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //Kontext
RArṇ, 5, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 6, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 6, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 6, 49.1
  madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate /Kontext
RArṇ, 6, 55.1
  sūtalohasya vakṣyāmi saṃskāram atisaukhyadam /Kontext
RArṇ, 6, 139.1
  ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /Kontext
RArṇ, 7, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 7, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 7, 64.0
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Kontext
RArṇ, 7, 110.2
  śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //Kontext
RArṇ, 7, 137.0
  ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //Kontext
RArṇ, 7, 147.1
  lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu /Kontext
RArṇ, 8, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 8, 2.1
  śrībhairava uvāca /Kontext
RArṇ, 8, 73.0
  uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //Kontext
RArṇ, 8, 85.2
  pācitaṃ gālitaṃ caitat sāraṇātailamucyate //Kontext
RArṇ, 8, 88.1
  evamuktāni bījāni jārayedviḍayogataḥ /Kontext
RArṇ, 9, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 9, 1.3
  jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi //Kontext
RArṇ, 9, 2.1
  śrībhairava uvāca /Kontext
RājNigh, 13, 5.3
  atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //Kontext
RājNigh, 13, 55.2
  rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //Kontext
RājNigh, 13, 154.1
  nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /Kontext
RājNigh, 13, 172.2
  tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //Kontext
RājNigh, 13, 184.2
  yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //Kontext
RājNigh, 13, 194.2
  sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //Kontext
RCint, 2, 7.0
  no previewKontext
RCint, 3, 7.2
  sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ //Kontext
RCint, 3, 14.3
  doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //Kontext
RCint, 3, 22.1
  ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /Kontext
RCint, 3, 27.1
  adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /Kontext
RCint, 3, 28.2
  tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //Kontext
RCint, 3, 42.1
  phalaṃ cāsya svayamīśvareṇoktam /Kontext
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Kontext
RCint, 3, 49.3
  avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //Kontext
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Kontext
RCint, 3, 89.2
  sampratyubhayoreva prādhānyena jāraṇocyate //Kontext
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Kontext
RCint, 3, 133.2
  pācitaṃ gālitaṃ caiva sāraṇātailamucyate //Kontext
RCint, 3, 153.2
  tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //Kontext
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Kontext
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Kontext
RCint, 3, 157.5
  ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /Kontext
RCint, 5, 17.2
  anena piṇḍikā kāryā rasendrasyoktakarmasu //Kontext
RCint, 6, 58.2
  triphalādir amṛtasāralauhe vakṣyate //Kontext
RCint, 7, 7.0
  jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //Kontext
RCint, 7, 18.2
  śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate //Kontext
RCint, 7, 24.1
  samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /Kontext
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Kontext
RCint, 7, 123.2
  samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Kontext
RCint, 8, 46.1
  ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /Kontext
RCint, 8, 48.3
  rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //Kontext
RCint, 8, 60.2
  durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi //Kontext
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Kontext
RCint, 8, 131.1
  yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /Kontext
RCint, 8, 148.1
  mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /Kontext
RCint, 8, 158.1
  athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /Kontext
RCint, 8, 194.2
  śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //Kontext
RCint, 8, 230.1
  pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /Kontext
RCūM, 10, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RCūM, 10, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //Kontext
RCūM, 10, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Kontext
RCūM, 10, 14.1
  yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /Kontext
RCūM, 10, 41.1
  payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /Kontext
RCūM, 10, 61.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Kontext
RCūM, 10, 87.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Kontext
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Kontext
RCūM, 11, 8.1
  tasmād balivasetyukto gandhako'timanoharaḥ /Kontext
RCūM, 11, 34.2
  snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Kontext
RCūM, 11, 89.1
  kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /Kontext
RCūM, 11, 96.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RCūM, 12, 3.2
  sulakṣmāṇi sujātīni ratnānyuktāni siddhaye //Kontext
RCūM, 12, 5.1
  vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate /Kontext
RCūM, 12, 21.2
  ambudendradhanurvāri naraṃ puṃvajramucyate //Kontext
RCūM, 12, 25.2
  nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //Kontext
RCūM, 12, 32.1
  anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /Kontext
RCūM, 12, 35.2
  dṛṣṭapratyayasaṃyuktamuktavān rasakautukī //Kontext
RCūM, 12, 43.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Kontext
RCūM, 12, 48.1
  gomedaḥsamarāgatvād gomedaṃ ratnamucyate /Kontext
RCūM, 14, 29.2
  tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //Kontext
RCūM, 14, 42.2
  nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate //Kontext
RCūM, 14, 77.2
  mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //Kontext
RCūM, 14, 80.2
  kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //Kontext
RCūM, 14, 88.1
  kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Kontext
RCūM, 14, 131.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /Kontext
RCūM, 14, 204.1
  tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /Kontext
RCūM, 15, 1.2
  daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam //Kontext
RCūM, 15, 19.2
  rogābdhiṃ pārayedyasmāttasmāt pārada ucyate //Kontext
RCūM, 15, 66.2
  tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //Kontext
RCūM, 16, 28.1
  mardanoktavidhānena yāmamātraṃ vimardayet /Kontext
RCūM, 16, 53.1
  sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /Kontext
RCūM, 16, 60.1
  samartho na rasasyāsya guṇān vaktuṃ mahītale /Kontext
RCūM, 16, 75.2
  jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate //Kontext
RCūM, 16, 86.1
  abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā /Kontext
RCūM, 3, 35.1
  mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /Kontext
RCūM, 4, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Kontext
RCūM, 4, 20.1
  tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /Kontext
RCūM, 4, 32.2
  nāyāti prakṛtiṃ dhmānādapunarbhavamucyate //Kontext
RCūM, 4, 33.2
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //Kontext
RCūM, 4, 42.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Kontext
RCūM, 4, 52.1
  guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ /Kontext
RCūM, 4, 53.1
  mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate /Kontext
RCūM, 4, 53.2
  mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //Kontext
RCūM, 4, 80.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RCūM, 4, 81.1
  vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /Kontext
RCūM, 4, 85.2
  vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate //Kontext
RCūM, 4, 86.2
  tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //Kontext
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RCūM, 4, 88.2
  sthitirāsthāpanī kumbhe yāsau rodhanamucyate //Kontext
RCūM, 4, 91.2
  iyatītyucyate yāsau grāsamānamitīritam //Kontext
RCūM, 4, 95.1
  catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate /Kontext
RCūM, 4, 99.2
  jāraṇāya rasendrasya sā bāhyā drutirucyate //Kontext
RCūM, 4, 102.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Kontext
RCūM, 4, 106.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RCūM, 4, 110.2
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //Kontext
RCūM, 4, 114.2
  sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
RCūM, 5, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /Kontext
RCūM, 5, 4.2
  adhastājjvālayedagniṃ tattaduktakrameṇa hi /Kontext
RCūM, 5, 33.1
  yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /Kontext
RCūM, 5, 42.2
  tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //Kontext
RCūM, 5, 73.1
  adhaḥśikhena pūrvoktapidhānena pidhāya ca /Kontext
RCūM, 5, 81.1
  pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Kontext
RCūM, 5, 82.2
  tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //Kontext
RCūM, 5, 91.1
  uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /Kontext
RCūM, 5, 117.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Kontext
RCūM, 5, 127.2
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate //Kontext
RCūM, 5, 153.0
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Kontext
RCūM, 5, 155.2
  tad bālasūtabhasmārthaṃ kapotapuṭamucyate //Kontext
RCūM, 5, 158.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
RCūM, 9, 8.1
  karamardaṃ ca kolāmlamamlavargo'yamucyate /Kontext
RCūM, 9, 28.3
  kāpālikāgaṇadhvaṃsī rasavādibhirucyate //Kontext
RHT, 12, 8.2
  pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //Kontext
RHT, 12, 12.2
  pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //Kontext
RHT, 13, 7.1
  sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /Kontext
RHT, 15, 1.1
  vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /Kontext
RHT, 15, 14.1
  atha pūrvoktagrāsakramājjarate raso vidhivat /Kontext
RHT, 18, 24.1
  vakṣye samprati samyagyad bījaṃ samarase jīrṇam /Kontext
RHT, 18, 40.2
  prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /Kontext
RHT, 18, 59.2
  vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /Kontext
RHT, 18, 66.1
  etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /Kontext
RHT, 18, 69.1
  tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam /Kontext
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Kontext
RHT, 4, 26.1
  gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /Kontext
RHT, 5, 15.1
  rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /Kontext
RHT, 5, 23.1
  samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /Kontext
RHT, 8, 3.2
  kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //Kontext
RKDh, 1, 1, 12.1
  lohair nivartito yastu taptakhalvaḥ sa ucyate /Kontext
RKDh, 1, 1, 13.1
  tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate /Kontext
RKDh, 1, 1, 28.2
  adhastājjvālayed agniṃ tattaduktakrameṇa hi //Kontext
RKDh, 1, 1, 54.3
  adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /Kontext
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 74.2
  tālādisattvaṃ nipatetsādhyayantraṃ taducyate //Kontext
RKDh, 1, 1, 76.1
  atha rasajāraṇārthaṃ yantrāṇyucyante /Kontext
RKDh, 1, 1, 82.2
  no previewKontext
RKDh, 1, 1, 104.1
  jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /Kontext
RKDh, 1, 1, 108.1
  jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam /Kontext
RKDh, 1, 1, 111.3
  taduktaṃ devendragiriṇā /Kontext
RKDh, 1, 1, 121.1
  patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Kontext
RKDh, 1, 1, 122.2
  tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ //Kontext
RKDh, 1, 1, 138.1
  uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /Kontext
RKDh, 1, 1, 210.2
  phenatulyaṃ ca ḍamaruyantralepe mṛducyate //Kontext
RKDh, 1, 1, 212.1
  drākṣāguḍādiśuktena vajramūṣāmṛd ucyate /Kontext
RKDh, 1, 1, 224.2
  uktaṃ ca /Kontext
RKDh, 1, 1, 243.2
  ukto nigaḍabandho'yaṃ putrasyāpi na kathyate //Kontext
RKDh, 1, 1, 249.1
  prāgvaditi vakṣyamāṇam /Kontext
RKDh, 1, 1, 255.2
  athānyamudrā ucyante yuktayuktayaiva sādhitāḥ //Kontext
RKDh, 1, 2, 9.2
  bakagalasamānaṃ syādvakranālaṃ taducyate //Kontext
RKDh, 1, 2, 23.2
  te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /Kontext
RKDh, 1, 2, 31.2
  baddhasūtakabhasmārthaṃ kapotapuṭam ucyate //Kontext
RKDh, 1, 2, 37.2
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhapuṭam ucyate //Kontext
RKDh, 1, 2, 41.4
  vahninā vihite pāke tad bhāṇḍapuṭam ucyate //Kontext
RKDh, 1, 2, 60.1
  ucyate tāvat /Kontext
RMañj, 2, 15.2
  ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ //Kontext
RMañj, 3, 6.1
  rakto hemakriyāsūktaḥ pītaścaiva rasāyane /Kontext
RMañj, 3, 31.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Kontext
RMañj, 4, 11.1
  samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate /Kontext
RMañj, 5, 1.2
  vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam //Kontext
RMañj, 5, 17.1
  kṣayonmādagadārtānāṃ śamanaṃ paramucyate /Kontext
RMañj, 5, 24.1
  na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Kontext
RMañj, 5, 28.2
  śudhyate nātra sandeho māraṇaṃ vāpyathocyate //Kontext
RMañj, 6, 201.2
  kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /Kontext
RMañj, 6, 227.1
  tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak /Kontext
RPSudh, 1, 17.2
  jāyate ruciraḥ sākṣāducyate pāradaḥ svayam //Kontext
RPSudh, 1, 37.2
  atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //Kontext
RPSudh, 1, 44.2
  svarūpasya vināśena mūrcchanaṃ tadihocyate /Kontext
RPSudh, 1, 47.2
  tridhā pātanamityuktaṃ rasadoṣavināśanam //Kontext
RPSudh, 1, 48.2
  ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate /Kontext
RPSudh, 1, 54.2
  pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile /Kontext
RPSudh, 1, 56.1
  pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet /Kontext
RPSudh, 10, 1.1
  atha yantrāṇi vakṣyante pārado yena yantryate /Kontext
RPSudh, 10, 8.2
  ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ //Kontext
RPSudh, 10, 14.1
  pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā /Kontext
RPSudh, 10, 46.1
  aratnimātre kuṇḍe ca vārāhapuṭamucyate /Kontext
RPSudh, 10, 47.0
  chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate //Kontext
RPSudh, 10, 48.2
  māṇikādvayamānena govaraṃ puṭamucyate //Kontext
RPSudh, 10, 49.2
  adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate //Kontext
RPSudh, 10, 50.3
  tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ //Kontext
RPSudh, 2, 7.1
  kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /Kontext
RPSudh, 2, 63.2
  yāmātkharātape nityaṃ śivenoktam atisphuṭam //Kontext
RPSudh, 2, 66.2
  pratyahaṃ kṣālayedrātrau rasenoktena vai divā //Kontext
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Kontext
RPSudh, 4, 60.2
  tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //Kontext
RPSudh, 4, 84.1
  athāparaḥ prakāro hi vakṣyate cādhunā mayā /Kontext
RPSudh, 5, 3.1
  kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham /Kontext
RPSudh, 5, 53.2
  abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //Kontext
RPSudh, 5, 60.2
  śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate //Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 6, 32.1
  pītavarṇo bhavedyastu sa cokto'malasārakaḥ /Kontext
RPSudh, 6, 41.1
  tasmādbalivasetyukto gaṃdhako'timanoharaḥ /Kontext
RPSudh, 6, 53.2
  gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //Kontext
RPSudh, 6, 58.2
  śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //Kontext
RPSudh, 6, 77.2
  carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //Kontext
RPSudh, 7, 5.2
  māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate //Kontext
RPSudh, 7, 20.2
  naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //Kontext
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Kontext
RPSudh, 7, 45.2
  susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //Kontext
RPSudh, 7, 54.1
  teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /Kontext
RRÅ, R.kh., 1, 16.1
  yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /Kontext
RRÅ, R.kh., 1, 17.2
  uktaṃ carpaṭisiddhena svargavaidyakapālike //Kontext
RRÅ, R.kh., 1, 18.2
  yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //Kontext
RRÅ, R.kh., 1, 19.1
  anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /Kontext
RRÅ, R.kh., 2, 2.2
  śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /Kontext
RRÅ, R.kh., 2, 10.3
  tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam //Kontext
RRÅ, R.kh., 2, 15.1
  athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /Kontext
RRÅ, R.kh., 3, 1.1
  athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /Kontext
RRÅ, R.kh., 3, 33.2
  niyāmakāstato vakṣye sūtasya mārakarmaṇi //Kontext
RRÅ, R.kh., 4, 1.1
  athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /Kontext
RRÅ, R.kh., 7, 28.2
  bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //Kontext
RRÅ, R.kh., 7, 30.0
  rogopaśamakartāraḥ śodhanaṃ tena vakṣyate //Kontext
RRÅ, R.kh., 8, 35.2
  ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //Kontext
RRÅ, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RRÅ, R.kh., 9, 12.2
  ādau mantrastataḥ karma yathākartavyam ucyate //Kontext
RRÅ, V.kh., 1, 3.2
  rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram //Kontext
RRÅ, V.kh., 1, 39.1
  rasadīkṣā śivenoktā dātavyā sādhakāya vai /Kontext
RRÅ, V.kh., 1, 39.2
  yathoktena vidhānena guruṇā muditātmanā //Kontext
RRÅ, V.kh., 1, 75.2
  tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //Kontext
RRÅ, V.kh., 10, 1.2
  yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //Kontext
RRÅ, V.kh., 10, 19.1
  pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /Kontext
RRÅ, V.kh., 10, 21.2
  uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam //Kontext
RRÅ, V.kh., 10, 53.2
  uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet //Kontext
RRÅ, V.kh., 12, 25.1
  atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /Kontext
RRÅ, V.kh., 12, 32.1
  samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /Kontext
RRÅ, V.kh., 12, 51.0
  tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //Kontext
RRÅ, V.kh., 12, 55.0
  etāḥ samastā vyastā vā coktasthāne niyojayet //Kontext
RRÅ, V.kh., 12, 71.1
  atha nirmukhasūtasya vakṣye cāraṇajāraṇe /Kontext
RRÅ, V.kh., 12, 75.1
  asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /Kontext
RRÅ, V.kh., 13, 56.2
  haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate //Kontext
RRÅ, V.kh., 14, 18.2
  kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //Kontext
RRÅ, V.kh., 16, 20.3
  guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //Kontext
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Kontext
RRÅ, V.kh., 18, 95.2
  sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ //Kontext
RRÅ, V.kh., 18, 140.1
  atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /Kontext
RRÅ, V.kh., 18, 140.2
  pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase //Kontext
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Kontext
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Kontext
RRÅ, V.kh., 20, 58.1
  uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /Kontext
RRÅ, V.kh., 20, 58.1
  uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /Kontext
RRÅ, V.kh., 20, 72.2
  pūrvoktapadminīyuktaṃ mardayeddinasaptakam /Kontext
RRÅ, V.kh., 20, 82.2
  piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /Kontext
RRÅ, V.kh., 20, 117.1
  guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /Kontext
RRÅ, V.kh., 3, 1.2
  vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //Kontext
RRÅ, V.kh., 3, 1.2
  vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //Kontext
RRÅ, V.kh., 3, 18.2
  maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate /Kontext
RRÅ, V.kh., 3, 76.1
  atha śuddhasya gandhasya tailapātanamucyate /Kontext
RRÅ, V.kh., 4, 70.2
  tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //Kontext
RRÅ, V.kh., 4, 86.1
  tenaiva madhunoktena tārāriṣṭaṃ pralepayet /Kontext
RRÅ, V.kh., 4, 138.2
  tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //Kontext
RRÅ, V.kh., 5, 30.1
  pūrvoktapakvabījena vedhayedaṣṭavargakam /Kontext
RRÅ, V.kh., 7, 6.2
  piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //Kontext
RRÅ, V.kh., 9, 53.2
  pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //Kontext
RRÅ, V.kh., 9, 109.1
  pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /Kontext
RRÅ, V.kh., 9, 118.2
  vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret //Kontext
RRS, 10, 22.2
  kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate //Kontext
RRS, 10, 32.2
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate //Kontext
RRS, 10, 55.0
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Kontext
RRS, 10, 57.2
  baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate //Kontext
RRS, 10, 60.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
RRS, 10, 67.1
  lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam /Kontext
RRS, 10, 80.2
  pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam //Kontext
RRS, 10, 94.2
  rasavādibhir ucyate //Kontext
RRS, 11, 1.1
  ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate /Kontext
RRS, 11, 3.1
  ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /Kontext
RRS, 11, 6.1
  syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /Kontext
RRS, 11, 59.3
  kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //Kontext
RRS, 11, 73.2
  kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ //Kontext
RRS, 11, 74.2
  tattadyogena saṃyuktā kajjalībandha ucyate //Kontext
RRS, 11, 87.2
  sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //Kontext
RRS, 2, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Kontext
RRS, 2, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Kontext
RRS, 2, 14.1
  yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /Kontext
RRS, 2, 31.1
  payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /Kontext
RRS, 2, 52.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Kontext
RRS, 2, 91.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Kontext
RRS, 3, 2.1
  pārvatyuvāca /Kontext
RRS, 3, 3.1
  īśvara uvāca /Kontext
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Kontext
RRS, 3, 20.2
  tasmād balivasetyukto gandhako 'timanoharaḥ //Kontext
RRS, 3, 51.1
  kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /Kontext
RRS, 3, 73.2
  snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Kontext
RRS, 3, 93.2
  uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //Kontext
RRS, 3, 135.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RRS, 4, 8.2
  surakṣyāṇi sujātīni ratnānyuktāni siddhaye //Kontext
RRS, 4, 10.2
  vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate //Kontext
RRS, 4, 28.2
  ambudendradhanurvāritaraṃ puṃvajramucyate //Kontext
RRS, 4, 32.2
  nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi //Kontext
RRS, 4, 37.3
  anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //Kontext
RRS, 4, 40.2
  dṛṣṭapratyayasaṃyuktamuktavānrasakautukī //Kontext
RRS, 4, 47.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Kontext
RRS, 4, 53.0
  gomedaḥsamarāgatvādgomedaṃ ratnamucyate //Kontext
RRS, 5, 24.2
  tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //Kontext
RRS, 5, 44.2
  nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate //Kontext
RRS, 5, 52.2
  śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //Kontext
RRS, 5, 68.0
  mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //Kontext
RRS, 5, 74.2
  kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //Kontext
RRS, 5, 76.2
  pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate //Kontext
RRS, 5, 93.0
  madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate //Kontext
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Kontext
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Kontext
RRS, 5, 153.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /Kontext
RRS, 7, 29.2
  kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate //Kontext
RRS, 7, 36.2
  hā raso naṣṭamityuktvā sevetānyatra taṃ rasam //Kontext
RRS, 8, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Kontext
RRS, 8, 29.2
  nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate //Kontext
RRS, 8, 31.2
  tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //Kontext
RRS, 8, 39.2
  samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate //Kontext
RRS, 8, 41.2
  kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate //Kontext
RRS, 8, 59.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RRS, 8, 60.0
  vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
RRS, 8, 61.0
  agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //Kontext
RRS, 8, 65.2
  tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //Kontext
RRS, 8, 66.2
  vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate //Kontext
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Kontext
RRS, 8, 67.2
  niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RRS, 8, 68.2
  sthitir āsthāpanī kumbhe yāsau rodhanamucyate //Kontext
RRS, 8, 71.2
  iyatītyucyate yāsau grāsamānaṃ samīritam //Kontext
RRS, 8, 77.0
  catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //Kontext
RRS, 8, 82.2
  jāraṇāya rasendrasya sā bāhyadrutir ucyate //Kontext
RRS, 8, 85.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Kontext
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RRS, 8, 93.2
  suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate //Kontext
RRS, 8, 94.2
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //Kontext
RRS, 8, 98.2
  mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
RRS, 9, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /Kontext
RRS, 9, 5.2
  pidhāya pacyate yatra svedanīyantramucyate //Kontext
RRS, 9, 8.3
  cullyām āropayed etat pātanāyantramucyate //Kontext
RRS, 9, 11.2
  pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //Kontext
RRS, 9, 59.2
  samyak toyamṛdā ruddhvā samyagatrocyamānayā //Kontext
RRS, 9, 69.1
  pattrādho nikṣiped vakṣyamāṇam ihaiva hi /Kontext
RRS, 9, 70.2
  tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //Kontext
RSK, 1, 7.1
  tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye /Kontext
RSK, 1, 29.2
  auṣadhāntarasaṃyogād vakṣye varṇaviparyayam //Kontext
RSK, 2, 23.2
  aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //Kontext
RSK, 2, 25.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /Kontext
RSK, 2, 34.2
  mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate //Kontext
RSK, 2, 35.2
  kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //Kontext
RSK, 2, 37.1
  kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /Kontext
RSK, 2, 60.2
  sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //Kontext
RSK, 3, 2.1
  raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /Kontext
ŚdhSaṃh, 2, 11, 91.2
  uktamākṣikavanmuktāḥ pravālāni ca mārayet //Kontext
ŚdhSaṃh, 2, 12, 25.1
  atha kacchapayantreṇa gandhajāraṇamucyate /Kontext