References

RRÅ, R.kh., 1, 21.1
  mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /Context
RRÅ, R.kh., 2, 1.2
  bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //Context
RRÅ, R.kh., 9, 53.2
  nighnanti yuktyā hyakhilāmayāni /Context
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Context
RRÅ, V.kh., 1, 9.2
  sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā //Context
RRÅ, V.kh., 11, 1.2
  yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //Context
RRÅ, V.kh., 12, 82.1
  mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /Context
RRÅ, V.kh., 14, 18.2
  kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //Context
RRÅ, V.kh., 14, 84.2
  yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //Context
RRÅ, V.kh., 15, 85.2
  dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat //Context
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Context
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Context
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Context
RRÅ, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Context
RRÅ, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Context
RRÅ, V.kh., 7, 1.2
  khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //Context
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Context