References

ÅK, 1, 26, 122.2
  rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ //Context
ÅK, 2, 1, 204.1
  yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /Context
ÅK, 2, 1, 219.3
  tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ /Context
BhPr, 1, 8, 106.1
  ūrdhvapātanayuktyā tu ḍamaruyantrapācitam /Context
BhPr, 1, 8, 203.1
  tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /Context
BhPr, 2, 3, 202.2
  ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat //Context
BhPr, 2, 3, 254.1
  tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /Context
RAdhy, 1, 12.2
  vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ //Context
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Context
RAdhy, 1, 301.1
  yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /Context
RAdhy, 1, 316.1
  sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /Context
RAdhy, 1, 319.2
  sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //Context
RAdhy, 1, 350.2
  atha pittalapatrāṇi liptvā yuktyānayā tathā //Context
RAdhy, 1, 379.2
  luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //Context
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Context
RAdhy, 1, 426.1
  vikhyātā yuktayastisraścaturthī nopapadyate /Context
RAdhy, 1, 472.2
  madhuyuktikrameṇaiva pañcadhā svedayed guṭīm //Context
RājNigh, 13, 134.2
  karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //Context
RCint, 3, 21.2
  yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //Context
RCint, 3, 87.2
  vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ //Context
RCint, 3, 150.2
  badhyate rasamātaṅgo yuktyā śrīgurudattayā //Context
RCint, 3, 156.2
  racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //Context
RCint, 6, 40.2
  anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ //Context
RCint, 6, 42.3
  puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim //Context
RCint, 7, 61.2
  bhasmībhāvagataṃ yuktyā vajravat kurute tanum //Context
RCint, 8, 33.1
  tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /Context
RCūM, 10, 14.1
  yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /Context
RCūM, 3, 18.2
  caturaṅgulavistārayuktyā nirmitā śubhā //Context
RCūM, 3, 27.1
  adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ /Context
RKDh, 1, 1, 151.2
  pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ //Context
RKDh, 1, 1, 153.1
  kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /Context
RMañj, 6, 254.2
  yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //Context
RRÅ, R.kh., 1, 21.1
  mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /Context
RRÅ, R.kh., 2, 1.2
  bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //Context
RRÅ, R.kh., 9, 53.2
  nighnanti yuktyā hyakhilāmayāni /Context
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Context
RRÅ, V.kh., 1, 9.2
  sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā //Context
RRÅ, V.kh., 11, 1.2
  yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //Context
RRÅ, V.kh., 12, 82.1
  mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /Context
RRÅ, V.kh., 14, 18.2
  kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //Context
RRÅ, V.kh., 14, 84.2
  yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //Context
RRÅ, V.kh., 15, 85.2
  dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat //Context
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Context
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Context
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Context
RRÅ, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Context
RRÅ, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Context
RRÅ, V.kh., 7, 1.2
  khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //Context
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Context
RRS, 2, 14.1
  yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /Context
RSK, 3, 12.1
  śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /Context
ŚdhSaṃh, 2, 12, 17.1
  piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat /Context
ŚdhSaṃh, 2, 12, 100.1
  sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ /Context