Fundstellen

RArṇ, 11, 16.1
  vaikrāntavajrasaṃsparśād divyauṣadhibalena vā /Kontext
RArṇ, 12, 346.2
  vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam //Kontext
RArṇ, 12, 350.1
  vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /Kontext
RArṇ, 14, 92.2
  vaṅgaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam //Kontext
RArṇ, 15, 2.2
  vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam /Kontext
RArṇ, 15, 5.1
  vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /Kontext
RArṇ, 15, 6.2
  vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /Kontext
RArṇ, 15, 7.1
  vaikrāntasattvaṃ deveśi pāradena samanvitam /Kontext
RArṇ, 15, 12.1
  śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /Kontext
RArṇ, 15, 21.1
  raktavaikrāntasattvaṃ ca hemnā tu saha melayet /Kontext
RArṇ, 15, 22.1
  kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam /Kontext
RArṇ, 15, 30.0
  pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //Kontext
RArṇ, 15, 31.1
  pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam /Kontext
RArṇ, 15, 32.2
  evaṃ caturvidhā varṇā vaikrānte varavarṇini //Kontext
RArṇ, 15, 33.1
  vajrasthāne tu vaikrānto melanaṃ paramaṃ matam /Kontext
RArṇ, 15, 34.0
  nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ //Kontext
RArṇ, 15, 38.6
  vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam /Kontext
RArṇ, 15, 40.1
  niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet /Kontext
RArṇ, 15, 131.2
  bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam //Kontext
RArṇ, 16, 40.1
  yadvā vimalavaikrāntavaṅganāgāni rītikā /Kontext
RArṇ, 16, 46.1
  vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 6, 82.1
  vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye /Kontext
RArṇ, 6, 85.2
  vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam //Kontext
RArṇ, 6, 123.0
  śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam //Kontext
RArṇ, 6, 125.2
  tatra tatra tu vaikrānto vajrākāro mahārasaḥ //Kontext
RArṇ, 6, 128.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Kontext
RArṇ, 6, 129.1
  yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /Kontext
RArṇ, 6, 130.1
  vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam /Kontext
RArṇ, 6, 131.2
  chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam //Kontext
RArṇ, 6, 133.1
  vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /Kontext
RArṇ, 6, 135.1
  vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /Kontext
RArṇ, 6, 136.1
  vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā /Kontext
RArṇ, 6, 137.2
  svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //Kontext
RArṇ, 7, 136.1
  rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ /Kontext