References

RRS, 2, 1.1
  abhravaikrāntamākṣīkavimalādrijasasyakam /Context
RRS, 2, 52.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Context
RRS, 2, 55.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā //Context
RRS, 2, 57.2
  tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam //Context
RRS, 2, 60.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Context
RRS, 2, 61.1
  yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /Context
RRS, 2, 62.1
  vaikrānto vajrasadṛśo dehalohakaro mataḥ /Context
RRS, 2, 64.1
  kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /Context
RRS, 2, 65.1
  vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /Context
RRS, 2, 65.3
  bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //Context
RRS, 2, 67.1
  tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /Context
RRS, 2, 68.2
  tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ //Context
RRS, 2, 69.2
  mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet //Context
RRS, 2, 71.1
  sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ /Context
RRS, 4, 2.0
  vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ //Context
RRS, 4, 71.1
  śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /Context
RRS, 4, 72.3
  saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //Context