References

RAdhy, 1, 239.2
  tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //Context
RArṇ, 11, 88.2
  karpūraścaiva mākṣīkaṃ samabhāgāni kārayet //Context
RArṇ, 12, 230.1
  gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /Context
RArṇ, 12, 306.1
  kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca /Context
RArṇ, 6, 102.1
  aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca /Context
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Context
RājNigh, 13, 81.1
  mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /Context
RRÅ, V.kh., 10, 10.1
  lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam /Context
RRÅ, V.kh., 12, 19.1
  taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /Context
RRÅ, V.kh., 15, 23.2
  śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //Context
RRÅ, V.kh., 20, 34.2
  śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet /Context
RRÅ, V.kh., 20, 117.2
  śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ //Context
RRS, 2, 1.1
  abhravaikrāntamākṣīkavimalādrijasasyakam /Context
RRS, 2, 77.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context