Fundstellen

ÅK, 2, 1, 109.1
  suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Kontext
ÅK, 2, 1, 125.2
  vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //Kontext
KaiNigh, 2, 7.1
  śuddhaṃ kupyaṃ vasuśreṣṭhaṃ vimalaṃ śvetakaṃ śivam /Kontext
KaiNigh, 2, 98.1
  saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /Kontext
RArṇ, 15, 189.1
  vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /Kontext
RArṇ, 16, 40.1
  yadvā vimalavaikrāntavaṅganāgāni rītikā /Kontext
RArṇ, 16, 40.2
  saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //Kontext
RArṇ, 16, 48.1
  vimalena ca nāgena kāpālī parameśvarī /Kontext
RArṇ, 7, 2.2
  mākṣiko vimalaḥ śailaś capalo rasakastathā /Kontext
RArṇ, 7, 5.2
  vimalastrividho devi śuklaḥ pītaśca lohitaḥ //Kontext
RArṇ, 7, 6.2
  kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /Kontext
RArṇ, 7, 16.1
  vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /Kontext
RArṇ, 8, 33.2
  kāntābhraśailavimalā milanti sakalān kṣaṇāt //Kontext
RArṇ, 8, 45.1
  kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /Kontext
RArṇ, 8, 58.2
  vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /Kontext
RArṇ, 8, 59.1
  lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ /Kontext
RArṇ, 8, 70.1
  tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam /Kontext
RArṇ, 8, 72.1
  kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /Kontext
RājNigh, 13, 139.1
  vimalaṃ nirmalaṃ svacchamamalaṃ svacchadhātukam /Kontext
RājNigh, 13, 140.1
  vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /Kontext
RCint, 7, 109.2
  rambhātoyena vā pāko ghasraṃ vimalaśuddhaye //Kontext
RCūM, 10, 1.1
  mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte /Kontext
RCūM, 10, 85.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Kontext
RCūM, 10, 86.2
  marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //Kontext
RCūM, 10, 88.1
  āṭarūṣajalasvinno vimalo vimalo bhavet /Kontext
RCūM, 10, 90.1
  ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /Kontext
RCūM, 13, 66.2
  mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam //Kontext
RHT, 11, 6.1
  raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam /Kontext
RHT, 18, 2.1
  rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /Kontext
RHT, 18, 13.1
  rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /Kontext
RHT, 18, 25.1
  rājāvartakavimalapītābhragandhatāpyarasakaiśca /Kontext
RHT, 18, 28.1
  śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /Kontext
RHT, 18, 41.2
  rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ //Kontext
RHT, 5, 27.2
  kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ //Kontext
RHT, 5, 29.2
  vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca //Kontext
RHT, 9, 12.1
  kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /Kontext
RMañj, 3, 79.2
  rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //Kontext
RPSudh, 5, 2.1
  krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā /Kontext
RPSudh, 5, 95.2
  vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam //Kontext
RRÅ, V.kh., 10, 10.1
  lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam /Kontext
RRÅ, V.kh., 3, 86.1
  suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Kontext
RRÅ, V.kh., 5, 7.1
  evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ /Kontext
RRS, 2, 1.1
  abhravaikrāntamākṣīkavimalādrijasasyakam /Kontext
RRS, 2, 89.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Kontext
RRS, 2, 90.2
  marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ //Kontext
RRS, 2, 92.1
  āṭarūṣajale svinno vimalo vimalo bhavet /Kontext
RRS, 2, 92.3
  āyāti śuddhiṃ vimalo dhātavaśca yathā pare //Kontext
RRS, 2, 95.1
  ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ /Kontext
RRS, 2, 96.1
  vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /Kontext
RRS, 5, 184.2
  pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca //Kontext