References

RCint, 3, 43.1
  mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /Context
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Context
RCint, 3, 49.3
  avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //Context
RCint, 3, 53.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /Context
RCint, 3, 72.2
  eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //Context
RCint, 3, 98.2
  sākalyena careddevi garbhadrāvī bhavedrasaḥ //Context
RCint, 3, 188.2
  na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //Context
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Context
RCint, 3, 202.1
  nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /Context
RCint, 3, 211.2
  dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //Context
RCint, 3, 218.2
  śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam //Context