Fundstellen

RRS, 5, 23.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Kontext
RRS, 7, 24.1
  rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ /Kontext
RRS, 7, 24.2
  sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //Kontext
RRS, 7, 30.0
  nigrahamantrajñāste yojyā nidhisādhane //Kontext
RRS, 7, 34.1
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /Kontext
RRS, 7, 34.2
  nānāviṣayabhāṣājñāste matā bheṣajāhṛtau //Kontext
RRS, 9, 25.2
  yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //Kontext